Loading...
ऋग्वेद मण्डल - 1 के सूक्त 15 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 15/ मन्त्र 7
    ऋषिः - मेधातिथिः काण्वः देवता - द्रविणोदाः छन्दः - गायत्री स्वरः - षड्जः

    द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे। य॒ज्ञेषु॑ दे॒वमी॑ळते॥

    स्वर सहित पद पाठ

    द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । ग्राव॑ऽहस्तासः । अ॒ध्व॒रे । य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥


    स्वर रहित मन्त्र

    द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे। यज्ञेषु देवमीळते॥

    स्वर रहित पद पाठ

    द्रविणःऽदाः। द्रविणसः। ग्रावऽहस्तासः। अध्वरे। यज्ञेषु। देवम्। ईळते॥

    ऋग्वेद - मण्डल » 1; सूक्त » 15; मन्त्र » 7
    अष्टक » 1; अध्याय » 1; वर्ग » 29; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनरीश्वरभौतिकगुणा उपदिश्यन्ते।

    अन्वयः

    यो द्रविणोदा देवः परमेश्वरो भौतिको वास्ति, यं देवं ग्रावहस्तासो द्रविणस ऋत्विजोऽध्वरे यज्ञेष्वीळते पूजयन्त्यध्येष्य योजयन्ति वा, तमुपास्योपयुज्य मनुष्या एव सदानन्दिता भवन्ति॥७॥

    पदार्थः

    (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वा। द्रविणमिति बलनामसु पठितम्। (निघं०२.९) द्रविणोदा इति पदनामसु पठितम्। (निघं०५.२) द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् इत्युसुन्प्रत्ययः। तद्ददातीति निरुक्त्या पदनामसु पठितत्वाज्ज्ञानस्वरूपत्वादीश्वरो ज्ञानक्रियाहेतुत्वादग्न्यादयश्च गृह्यन्ते। द्रूयन्ते प्राप्यन्ते यानि तानि द्रविणानि। द्रुदक्षिभ्यामिनन्। (उणा०२.४९) अनेन ‘द्रु’धातोरिनन् प्रत्ययः। (द्रविणसः) यज्ञकर्त्तारः द्रविणसम्पादकाः। (ग्रावहस्तासः) ग्रावा स्तुतिसमूहो ग्रहणं हननं वा ग्रावाणः पाषाणादयो यज्ञशिल्पविद्यासिद्धिहेतवो हस्तेषु येषां ते। ग्रावाणो हन्तेर्वा गृणातेर्वा गृह्णातेर्वा। (निरु०९.८) (अध्वरे) अनुष्ठातव्ये क्रियासाध्ये यज्ञे (यज्ञेषु) अग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यामयेषु वा (देवम्) दिव्यगुणवन्तम् (ईळते) स्तुवन्ति अध्येषन्ति वा। एतद्विषयान् मन्त्रान् यास्कमुनिरेवं व्याख्यातवान्-द्रविणोदाः कस्मात्? धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति-‘द्रविणोदा द्रवि०’। द्रविणोदा यस्त्वं द्रविणस इति द्रविणसादिन इति वा द्रविणसानिन इति वा द्रविणसस्तस्मात् पिबत्विति वा। यज्ञेषु देवमीडते। याचन्ति स्तुवन्ति वर्धयन्ति पूज्यन्तीति वा।तत्को द्रविणोदाः? इन्द्र इति क्रौष्टुकिः, स बलधनयोर्दातृतमस्तस्य च सर्वा बलकृतिरोजसो जातमुतमन्य एनमिति चाहाऽथाप्यग्निं द्राविणोदसमाहैष पुनरेतस्माज्जायते। यो अश्मनोरन्तरग्निं जजानेत्यपि निगमो भवत्यथाप्यृतुयाजेषु द्राविणोदसाः प्रवादा भवन्ति तेषां पुनः पात्रस्येन्द्रपानमिति भवत्यथाप्येनं सोमपानेन स्तौत्यथाप्याह। द्रविणोदाः पिबतु द्राविणोदस इत्ययमेवाग्निर्द्रविणोदा इति शाकपूणिराग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः प्रवादा भवन्ति। देवा अग्निं धारयन् द्रविणोदामित्यपि निगमो भवति। यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वर्य्यं विद्यते यथो एतदोजसो जातमुतमन्य एनमिति चाहेत्ययमप्यग्निरोजसा बलेन मथ्यमानो जायते तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुं यथो एतदग्निं द्राविणोदसमाहेत्यृत्विजोऽत्र द्रविणोदस उच्यन्ते हविषो दातारस्ते चैनं जनयन्ति। ऋषीणां पुत्रो अधिराज एष इत्यपि निगमो भवति। यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति? भक्तिमात्रं तद्भवति। यथा वायव्यानीति। सर्वेषां सोमपात्राणां यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते। सोमं पिब मन्दसानो गणश्रिभिरित्यपि निगमो भवति। यथो एतद्द्रविणोदाः पिबतु द्रविणोदस इत्यस्यैव तद्भवति॥ निरु०८.१-२) अनेन निरुक्तेनैवमेव द्रविणोदश्शब्दस्य यथायोग्यं सर्वत्रार्थान्वयो विज्ञेयः।सायणाचार्य्येण द्रविणोदा इति पदं क्विबन्तं साधितं तदप्यत्राशुद्धमेवास्ति। कुतः, निरुक्तकारस्य द्राविणोदसमित्यादिव्याख्यानविरोधात्। स्वरस्तु गतिकारकोपदात्० इति सिद्ध एव॥७॥

    भावार्थः

    अत्र श्लेषालङ्कारः। सकलैर्मनुष्यैः सर्वेषु कर्मोपासनाज्ञानकाण्डसाध्येषु यज्ञेषु परमेश्वरः पूज्यः। होमशिल्पादिषु यज्ञेषु भौतिकोऽग्निः सुयोजनीयश्चेति॥७॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    फिर अगले मन्त्र में ईश्वर और भौतिक अग्नि के गुणों का उपदेश किया है-

    पदार्थ

    (द्रविणोदाः) जो विद्या बल राज्य और धनादि पदार्थों का देने और दिव्य गुणवाला परमेश्वर तथा उत्तम धन आदि पदार्थ देने और दिव्यगुणवाला भौतिक अग्नि है, जिस (देवम्) देव को (ग्रावहस्तासः) स्तुति-समूह, ग्रहण वा हनन और पत्थर आदि यज्ञ सिद्ध करनेहारे शिल्पविद्या के पदार्थ हाथ में हैं, जिनके ऐसे जो (द्रविणसः) यज्ञ करनेवाले वा द्रव्यसम्पादक विद्वान् हैं, वे (अध्वरे) अनुष्ठान करने योग्य क्रियासाध्य हिंसा के अयोग्य और (यज्ञेषु) अग्निहोत्र आदि अश्वमेधपर्य्यन्त वा शिल्पविद्यामय यज्ञों में (ईळते) पूजन वा उसके गुणों की खोज करके संयुक्त करते हैं, वे ही मनुष्य सदा आनन्दयुक्त रहते हैं॥७॥

    भावार्थ

    इस मन्त्र में श्लेषालङ्कार है। सब मनुष्यों को सब कर्म, उपासना तथा ज्ञानकाण्ड यज्ञों में परमेश्वर ही की पूजा तथा भौतिक अग्नि होम वा शिल्पादि कामों में अच्छी प्रकार संयुक्त करने योग्य है॥७॥

    इस भाष्य को एडिट करें

    विषय

    यज्ञों में देवोपासन

    पदार्थ

    १. (द्रविणोदाः) - द्रविण व धन को देनेवाले और धन को देने के लिए ही (द्रविणसः) - धन को चाहनेवाले (ग्रावहस्तासः) - स्तुति [ग्रावा] जिनके हाथों में है , अर्थात् यज्ञादि के द्वारा व अपने नियत कर्म को करने के द्वारा प्रभु का क्रियात्मक स्तवन करनेवाले (अध्वरे) - इस हिंसारहित जीवन में उन - उन (यज्ञेषु) - यज्ञों में (देवम्) - यज्ञों के प्रकाशक व यज्ञों के साधनार्थ शक्ति देनेवाले प्रभु को (ईळते) - उपासित करते हैं । 

    २. प्रभु के उपासक वे हैं [क] जो जीवन को अध्वर - हिंसारहित बनाते हैं । [ख] जो धन देने के लिए ही धन की कामना करते हैं [द्रविणोदाः , द्रविणसः] । [ग] जो हाथों से प्रभु की स्तुति करते हैं , अर्थात् जिनका स्तवन शब्दिक न होकर क्रियात्मक होता है , जो प्रभु के गुणों का ही कीर्तन नहीं करते रहते अपितु प्रभु के निर्देशों का पालन भी करते हैं [ग्रावहस्तासः] । [घ] इन यज्ञों को करते हुए इन यज्ञों 

    को प्रभु से होता हुआ ही वे मानते हैं , अर्थात् इन यज्ञों का गर्व नहीं करते । 

     

     

    भावार्थ

    भावार्थ - हम धनों का दान करें । स्वधर्मपालन द्वारा प्रभुस्तवन करें । उत्तम कर्मों में सब सफलता को प्रभु से होता हुआ जानकर गर्वित न हों । 

    इस भाष्य को एडिट करें

    विषय

    फिर इस मन्त्र में ईश्वर और भौतिक अग्नि के गुणों का उपदेश किया है।

    सन्धिविच्छेदसहितोऽन्वयः

    यः द्रविणोदा देवः परमेश्वरः भौतिकोः वा अस्ति, यं देवम् ग्रावहस्तासः द्रविणस ऋत्विजः अध्वरे यज्ञेषु ईळते पूजयन्ति अध्येष्य योजयन्ति वा, तम् उपास्य उपयुज्य मनुष्या एव सदा आनन्दिता भवन्ति॥७॥

    पदार्थ

    (यः)=जो, (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददाति स परमेश्वरो भौतिको वा=परमेश्वर या भौतिक अग्नि जो धन, विद्या, बल, राज्य आदि देता है, (अस्ति)=है, (यम्)=जिस, (देवम्)=देव को, (ग्रावहस्तासः) ग्रावा स्तुतिसमूहो ग्रहणं हननं वा ग्रावाणः पाषणादयो यज्ञशिल्पविद्यासिद्धिहेतवो हस्तेषु येषां ते=स्तुति समूह को ग्रहण करने वाले मेधावी या हनन के साधन और पत्थर आदि यज्ञ सिद्ध करनेहारे शिल्पविद्या के पदार्थ जिसके हाथ में हैं, (द्रविणसः) यज्ञकर्त्तारः द्रविणसम्पादकाः=यज्ञ करने या द्रव्यसम्पादक विद्वान् हैं जो, (ऋत्विजः) ये ऋतुषु यजन्ते ते विद्वांसः=ऋतुओं की अर्चना करने वाले विद्वान्, (अध्वरे) अनुष्ठातव्ये क्रियासाध्येयज्ञे=अनुष्ठान करने योग्य क्रियासाध्य हिंसा के अयोग्य, (यज्ञेषु) अग्निहोत्रद्यश्वमेधान्तेषु शिल्पविद्यामयेषु वा=अग्निहोत्र आदि अश्वेमधपर्यन्त या शिल्पविद्यामय यज्ञों में, (ईळते) स्तुवन्ति अध्येषन्ति वा=स्तुति करते हैं या कार्य को करने की प्रेरणा देते हैं, (योजयन्ति)=युक्त करते हैं, (वा)=या,  (तम्)=उसको, (उपास्य)=उपासक के,  (उपयुज्य)=निकट से युक्त हुए हैं जो, (मनुष्याः)=मनुष्य, (एव)=ही, (सदा)=सदैव, (आनन्दिता)=आनन्दित, (भवन्ति)=होते हैं॥७॥
     

    महर्षिकृत भावार्थ का भाषानुवाद

    इस मन्त्र में श्लेष अलङ्कार है। सब मनुष्यों को सब कर्म, उपासना तथा ज्ञानकाण्ड का साधन करने में और यज्ञों में परमेश्वर की पूजा  करनी चाहिए। होम  और शिल्पादि कामों में भौतिक अग्नि अच्छी प्रकार योजनीय है॥७॥

    विशेष

     अनुवादक की टिप्पणी- अश्वमेध भारतवर्ष के एक प्रख्यात प्राचीनकालीन यज्ञ का नाम है । सार्वभौम राजा ही अश्वमेध यज्ञ करने का अधिकारी माना जाता था। ऐतरेय ब्राह्मण (८ पंचिका) के अनुसार इस को सम्पन्न करने के लिए अन्य महत्वशाली राजन्यों को भी अधिकार था। आश्वलायन श्रौत सूत्र (१०.०६.०१) का कथन है कि जो सब पदार्थो को प्राप्त करना चाहता है, सब विजयों का इच्छुक होता है और समस्त समृद्धि पाने की कामना करता है वह इस यज्ञ का अधिकारी है। महर्षि ने ऋग्वेद (०५.२७.०५) में अश्वमेध को चक्रवर्त्ति राज्य के पालन की विद्या बताया है।

    पदार्थान्वयः(म.द.स.)

    (यः) जो (द्रविणोदाः) परमेश्वर धन, विद्या, बल और राज्य आदि देता (अस्ति) है। (यम्) जिस (देवम्) देव के (ग्रावहस्तासः) स्तुति समूह को ग्रहण करने वाले मेधावी या हनन के साधन हैं और पत्थर आदि यज्ञ सिद्ध करनेवाले शिल्पविद्या के पदार्थ हाथ में हैं, (द्रविणसः) यज्ञ करने या द्रव्यसम्पादक विद्वान् हैं जो, (ऋत्विजः) ऋतुओं की अर्चना करने वाले विद्वान् (अध्वरे) अनुष्ठान करने योग्य और क्रियासाध्य हिंसा के अयोग्य है। (यज्ञेषु) अग्निहोत्र आदि अश्वेमधपर्यन्त या शिल्पविद्यामय यज्ञों में (ईळते) स्तुति करते हैं या कार्य को करने की प्रेरणा देते हैं (वा) या  (तम्) उसको (उपास्य) उपासक के  (उपयुज्य) निकट से युक्त हुए हैं। [वे] (मनुष्याः) मनुष्य (सदा+एव) सदैव (आनन्दिता) आनन्दित (भवन्ति) होते हैं॥७॥

    संस्कृत भाग

    पदार्थः(महर्षिकृतः)- (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वा। द्रविणमिति बलनामसु पठितम्। (निघं०२.९) द्रविणोदा इति पदनामसु पठितम्। (निघं०५.२) द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् इत्युसुन्प्रत्ययः। तद्ददातीति निरुक्त्या पदनामसु पठितत्वाज्ज्ञानस्वरूपत्वादीश्वरो ज्ञानक्रियाहेतुत्वादग्न्यादयश्च गृह्यन्ते। द्रूयन्ते प्राप्यन्ते यानि तानि द्रविणानि। द्रुदक्षिभ्यामिनन्। (उणा०२.४९) अनेन 'द्रु'धातोरिनन् प्रत्ययः। (द्रविणसः) यज्ञकर्त्तारः द्रविणसम्पादकाः। (ग्रावहस्तासः) ग्रावा स्तुतिसमूहो ग्रहणं हननं वा ग्रावाणः पाषाणादयो यज्ञशिल्पविद्यासिद्धिहेतवो हस्तेषु येषां ते। ग्रावाणो हन्तेर्वा गृणातेर्वा गृह्णातेर्वा। (निरु०९.८) (अध्वरे) अनुष्ठातव्ये क्रियासाध्ये यज्ञे (यज्ञेषु) अग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यामयेषु वा (देवम्) दिव्यगुणवन्तम् (ईळते) स्तुवन्ति अध्येषन्ति वा। एतद्विषयान् मन्त्रान् यास्कमुनिरेवं व्याख्यातवान्-द्रविणोदाः कस्मात्? धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति-'द्रविणोदा द्रवि०'। द्रविणोदा यस्त्वं द्रविणस इति द्रविणसादिन इति वा द्रविणसानिन इति वा द्रविणसस्तस्मात् पिबत्विति वा। यज्ञेषु देवमीडते। याचन्ति स्तुवन्ति वर्धयन्ति पूज्यन्तीति वा।तत्को द्रविणोदाः? इन्द्र इति क्रौष्टुकिः, स बलधनयोर्दातृतमस्तस्य च सर्वा बलकृतिरोजसो जातमुतमन्य एनमिति चाहाऽथाप्यग्निं द्राविणोदसमाहैष पुनरेतस्माज्जायते। यो अश्मनोरन्तरग्निं जजानेत्यपि निगमो भवत्यथाप्यृतुयाजेषु द्राविणोदसाः प्रवादा भवन्ति तेषां पुनः पात्रस्येन्द्रपानमिति भवत्यथाप्येनं सोमपानेन स्तौत्यथाप्याह। द्रविणोदाः पिबतु द्राविणोदस इत्ययमेवाग्निर्द्रविणोदा इति शाकपूणिराग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः प्रवादा भवन्ति। देवा अग्निं धारयन् द्रविणोदामित्यपि निगमो भवति। यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वर्य्यं विद्यते यथो एतदोजसो जातमुतमन्य एनमिति चाहेत्ययमप्यग्निरोजसा बलेन मथ्यमानो जायते तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुं यथो एतदग्निं द्राविणोदसमाहेत्यृत्विजोऽत्र द्रविणोदस उच्यन्ते हविषो दातारस्ते चैनं जनयन्ति। ऋषीणां पुत्रो अधिराज एष इत्यपि निगमो भवति। यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति? भक्तिमात्रं तद्भवति। यथा वायव्यानीति। सर्वेषां सोमपात्राणां यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते। सोमं पिब मन्दसानो गणश्रिभिरित्यपि निगमो भवति। यथो एतद्द्रविणोदाः पिबतु द्रविणोदस इत्यस्यैव तद्भवति॥ (निरु०८.१-२) अनेन निरुक्तेनैवमेव द्रविणोदश्शब्दस्य यथायोग्यं सर्वत्रार्थान्वयो विज्ञेयः। सायणाचार्य्येण द्रविणोदा इति पदं क्विबन्तं साधितं तदप्यत्राशुद्धमेवास्ति। कुतः, निरुक्तकारस्य द्राविणोदसमित्यादिव्याख्यानविरोधात्। स्वरस्तु गतिकारकोपदात्० इति सिद्ध एव॥७॥
    विषयः- पुनरीश्वरभौतिकगुणा उपदिश्यन्ते।

    अन्वयः- यो द्रविणोदा देवः परमेश्वरो भौतिको वास्ति, यं देवं ग्रावहस्तासो द्रविणस ऋत्विजोऽध्वरे यज्ञेष्वीळते पूजयन्त्यध्येष्य योजयन्ति वा, तमुपास्योपयुज्य मनुष्या एव सदानन्दिता भवन्ति॥७॥


    भावार्थः(महर्षिकृतः)- अत्र श्लेषालङ्कारः। सकलैर्मनुष्यैः सर्वेषु कर्मोपासनाज्ञानकाण्डसाध्येषु यज्ञेषु परमेश्वरः पूज्यः। होमशिल्पादिषु यज्ञेषु भौतिकोऽग्निः सुयोजनीयश्चेति॥७॥ 
     

    इस भाष्य को एडिट करें

    विषय

    विद्वान् पुरुषों के कर्त्तव्य ।

    भावार्थ

    ( द्रविणसः ) धन ऐश्वर्य और द्रुत वेग को चाहनेवाले ज्ञानी पुरुष ( ग्रावहस्तासः ) उत्तम स्तुति करने से सिद्धहस्त होकर ( अध्वरे ) हिंसारहित, शुद्ध, पवित्र यज्ञ में और ( यज्ञेषु ) ईश्वरोपासना के कार्यों में और ( द्रविणोदाः ) विद्या, बल, राज्य ऐश्वर्य के देने वाले ( देवम् ) परमेश्वर को ( ईळते ) उपासना स्तुति प्रार्थना करते हैं । अर्थात् यज्ञों में भी परमेश्वर की स्तुति करते हैं । राजा के पक्ष में—( ग्रावहस्तासः ) वज्र आदि हनन करने के शस्त्रास्त्रों को हाथ में लिये, उनको चलाने में कुशल, सिद्धहस्त होकर ( अध्वरे ) प्रजापालन और ( यज्ञेषु ) सेना संग्रामों में (द्रविणोदाः देवम् ईळते ) धन प्रदान करने वाले दाता राजा की ही कामना पूर्ण करते हैं । भौतिकाग्नि पक्ष में—प्रस्तरों को हाथ में लेकर यज्ञार्थ अग्नि को ही उत्पन्न करते हैं ।

    टिप्पणी

    ‘द्रविणोदाः द्वितीयार्थे प्रथमा । अथवा—यः द्रविणोदास्तं देवमिति योजना ।

    ऋषि | देवता | छन्द | स्वर

    १=१२ मेधातिथिः काण्व ऋषिः ॥ देवता—ऋतवः । १ इन्द्रः । २ मरुतः । ३ त्वष्टा । ४ अग्निः । ५ इन्द्रः । ६ मित्रावरुणौ । ७—१० द्रविणोदाः। ११ अश्विनौ । १२ अग्निः । गायत्री ॥ षड्जः ॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    या मंत्रात श्लेषालंकार आहे. सर्व माणसांनी सर्व कर्म, उपासना व ज्ञानकांड यज्ञामध्ये परमेश्वराचीच पूजा केली पाहिजे व भौतिक अग्नी होम व शिल्प इत्यादी कामांत चांगल्या प्रकारे संयुक्त करावा. ॥ ७ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    Priests of yajna, keen to have the wealth of life and spirit and soma, and holding the stone-press in hand for the purpose in the yajna of love and non-violence, worship the generous lord giver of wealth with hymns of praise in yajnas of piety, science and technology.

    इस भाष्य को एडिट करें

    Subject of the mantra

    Then again in this mantra, virtues of God and qualities physical fire have been preached.

    Etymology and English translation based on Anvaya (logical connection of words) of Maharshi Dayanad Saraswati (M.D.S)-

    (yaḥ)=which, (draviṇodāḥ)=God that provides wealth, knowledge, power et cetera, (asti)=is, (yam)=which, (devam)=deity, (grāvahastāsaḥ)= has understanding through praises by group of mantras of Vedas or means of killing by stone et cetera and substances, equipment for craftsmanship are available to Him, (draviṇasaḥ)=has scholars worshiping seasons, (ṛtvijaḥ)= scholars who worship the seasons, (adhvare)=is capable of rituals in yajnas and incapable of violence in yajnas, those (yajñeṣu)=oblation et cetera yajňas upto Aśvemadhayajna, in other words, yajnas performed through knowledge of craftsmanship, (īḻate)=worship or motivate to perform the deeds, (vā)=or, (tam)=that, (upāsya)=of worship worthy God, (upayujya)= have come close, (manuṣyāḥ)=men, [ve]=those, (sadā+eva)=always, (ānanditā)=rejoice, (bhavanti)=become.

    English Translation (K.K.V.)

    The God gives wealth, knowledge, strength and kingdom etc. Which deity has understanding through praises by group of mantras of Vedas or means of killing by stone et cetera and substances, equipment for craftsmanship are available to Him; has scholars worshiping seasons; is capable of rituals in yajans and incapable of violence in yajans. Those worship or motivate to perform the deeds, oblation et cetera yajňams upto Aśvemadhayajna, in other words, yajans performed through knowledge of craftsmanship or have come close to that worshipper. Those men always rejoice.

    TranslaTranslation of gist of the mantra by Maharshi Dayanandtion of gist of the mantra by Maharshi Dayanand

    There is paronomasia as a figurative in this mantra. All human beings should worship the God in all deeds, in performing the means of worship and knowledge, and in performing yajans. Material fire is to be well planned for homa and craftsmanship.

    TRANSLATOR’S NOTES-

    Aśvamedha is the name of a famous ancient yajan of India. The sovereign king was considered to be the authority to perform the Aśvamedha Yajñam. According to the Aitareya Brāhmaṇa (8 Paṃcikā), other important princes also had the right to complete this. āśvalāyana śrauta sūtra (10.6. 1) states that one who desires to attain all things, is desirous of all victories and desires to attain all prosperity, is entitled to this sacrifice. Maharishi has described Ashwamedha in the Rigveda (05.27.05) as the special knowledge of maintaining the Chakravarti kingdom.

    इस भाष्य को एडिट करें

    Subject [विषय - स्वामी दयानन्द]

    Again the attributes of God and fire are taught in the seventh Mantra.

    Translation [अन्वय - स्वामी दयानन्द]

    (1) The priests desirous of wealth (spiritual) with hymns of praise and Soma pressing stones in their hands worship in non-violent sacrifices God Who is the Giver of wealth and strength. They enjoy bliss by worshipping Him. (2) Persons desirous of acquiring wealth (material) with instruments of arts and crafts in their hands search after and yoke fire in sacrifices and practical works. They enjoy happiness by utilizing it properly.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द]

    (द्रविणोदः) द्रविणांसि विद्याबलराज्यधनानि ददातीति सः परमेश्वरो भौतिको वा । द्रविणमिति बलनामसु पठितम् ( निघ० २.९) द्रविणोदा इति पदनामसु पठितम् (निघ० ५.२) द्रविणं करोति द्रविणाति अस्मात् सर्व" धातुभ्योऽसुन् इत्यसुन्प्रत्ययः तददातीति निरुक्त्या पदनामसु पठितताद् ज्ञानस्वरूपत्वादीश्वरो ज्ञानक्रियाहेतुत्वादग्न्यादयो गृह्णन्ते ।। By द्रविणोडा (Dravinoda) is primarily meant God Who is Giver of all wealth (wisdom, strength, kingdom etc.) Secondarily by Dravinoda are meant Agni (Fire) and other articles which are means of various applications of scientific knowledge. (द्रविणानि) द्रूयन्ते प्राप्यन्ते यानि तानि द्रविणानि । = Wealth of all kinds (spiritual and secular) that is obtained by people. (ग्रावहस्तासः) ग्रावां स्तुतिसमूहे ग्रहणं हननं वा ग्रावाण: पाषाणादयो यज्ञशिल्पविद्यासिद्धिहेतवो हस्तेषु येषां ते । ग्रावाणो हन्ते र्वा गृणातेर्वा गृहणातेर्वा (निरुक्ते० ९-८) = Praisers of God, those with pressing stones etc. in their hands for the Yajna or artistic works. (यज्ञेषु) अग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यामयेषु ना = Various non-violent sacrifices or acts of arts and Then the commentator has given extensive quotations from the Nirukta 8.1-2 to show what is meant by Dravinoda and what are the views of some ancient Acharyas. Some take the word for Indra and others for Agni (fire). Rishi Dayananda after giving these quotations says that the word should be interpreted according to the context. In this Mantra he takes it for (1) God and (2) for fire as has been given above in English translation.

    Purport [भावार्थ - स्वामी दयानन्द]

    There is Shleshalankar or double entendre in this Mantra. All men should worship God in all Yajnas of knowledge, action and contemplation. In homa (sacrifice ) and artistic works, fire should be properly used.

    इस भाष्य को एडिट करें
    Top