Loading...
ऋग्वेद मण्डल - 1 के सूक्त 18 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 18/ मन्त्र 1
    ऋषिः - मेधातिथिः काण्वः देवता - ब्रह्मणस्पतिः छन्दः - विराड्गायत्री स्वरः - षड्जः

    सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते। क॒क्षीव॑न्तं॒ य औ॑शि॒जः॥

    स्वर सहित पद पाठ

    सो॒मान॑म् । स्वर॑णम् । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ । क॒क्षीव॑न्तम् । यः । औ॒शि॒जः ॥


    स्वर रहित मन्त्र

    सोमानं स्वरणं कृणुहि ब्रह्मणस्पते। कक्षीवन्तं य औशिजः॥

    स्वर रहित पद पाठ

    सोमानम्। स्वरणम्। कृणुहि। ब्रह्मणः। पते। कक्षीवन्तम्। यः। औशिजः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 18; मन्त्र » 1
    अष्टक » 1; अध्याय » 1; वर्ग » 34; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    तत्रादौ यजमानेनेश्वरप्रार्थना कीदृशी कार्य्येत्युपदिश्यते।

    अन्वयः

    हे ब्रह्मणस्पते ! योऽहमौशिजोऽस्मि तं मां सोमानं स्वरणं कक्षीवन्तं कृणुहि॥१॥

    पदार्थः

    (सोमानम्) यः सवत्यैश्वर्य्यं करोतीति तं यज्ञानुष्ठातारम् (स्वरणम्) यः स्वरति शब्दार्थसम्बन्धानुपदिशति तम् (कृणुहि) सम्पादय। उतश्च प्रत्ययाच्छन्दो वा वचनम्। (अष्टा०६.४.१०६) इति विकल्पाद्धेर्लोपो न भवति। (ब्रह्मणः) वेदस्य (पते) स्वामिन्नीश्वर ! षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। (अष्टा०८.३.५३) इति सूत्रेण षष्ठ्या विसर्जनीयस्य सकारादेशः। (कक्षीवन्तम्) याः कक्षासु कराङ्गुलिक्रियासु भवाः शिल्पविद्यास्ताः प्रशस्ता विद्यन्ते यस्य तम्। कक्षा इत्यङ्गुलिनामसु पठितम्। (निघं०२.५) अत्र कक्षाशब्दाद् भवे छन्दसि इति यत्, ततः प्रशंसायां मतुप्। कक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं कर्त्तव्यम्। (अष्टा०६.१.३७) अनेन वार्त्तिकेन सम्प्रसारणम्। आसंदीवद० (अष्टा०८.२.१२) इति निपातनान्मकारस्य वकारादेशः। (यः) अहम् (औशिजः) य उशिजि प्रकाशे जातः स उशिक् तस्य विद्यावतः पुत्र इव। इमं मन्त्रं निरुक्तकार एवं व्याख्यातवान्-सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः। कक्षीवान् कक्ष्यावान्, औशिज उशिजः पुत्रः, उशिग्वष्टेः कान्तिकर्मणः। अऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्। तं सोमानं सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते। (निरु०६.१०)॥१॥

    भावार्थः

    यः कश्चिद्विद्याप्रकाशे प्रादुर्भूतो मनुष्योऽस्ति स एवाध्यापकः सर्वशिल्पविद्यासम्पादको भवितुमर्हति। ईश्वरोऽपीदृशमेवानुगृह्णाति। इमं मन्त्रं सायणाचार्य्यः कल्पितपुराणेतिहासभ्रान्त्याऽन्यथैव व्याख्यातवान्॥१॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    अब अठारहवें सूक्त का आरम्भ है। उसके पहले मन्त्र में यजमान ईश्वर की प्रार्थना कैसी करें, इस विषय का उपदेश अगले मन्त्र में किया है-

    पदार्थ

    (ब्रह्मणस्पते) वेद के स्वामी ईश्वर ! (यः) जो मैं (औशिजः) विद्या के प्रकाश में संसार को विदित होनेवाला और विद्वानों के पुत्र के समान हूँ, उस मुझको (सोमानम्) ऐश्वर्य्य सिद्ध करनेवाले यज्ञ का कर्त्ता (स्वरणम्) शब्द अर्थ के सम्बन्ध का उपदेशक और (कक्षीवन्तम्) कक्षा अर्थात् हाथ वा अङ्गुलियों की क्रियाओं में होनेवाली प्रशंसनीय शिल्पविद्या का कृपा से सम्पादन करनेवाला (कृणुहि) कीजिये॥१॥

    भावार्थ

    जो कोई विद्या के प्रकाश में प्रसिद्ध मनुष्य है, वही पढ़ानेवाला और सम्पूर्ण शिल्पविद्या के प्रसिद्ध करने योग्य है। क्योंकि ईश्वर भी ऐसे ही मनुष्य को अपने अनुग्रह से चाहता है। इस मन्त्र का अर्थ सायणाचार्य्य ने कल्पित पुराण ग्रन्थ भ्रान्ति से कुछ का कुछ ही वर्णन किया है॥१॥

    इस भाष्य को एडिट करें

    विषय

    अब अठारहवें सूक्त का आरम्भ है, इसके पहले मन्त्र में यजमान ईश्वर की प्रार्थना कैसे करे इस विषय का उपदेश किया है।

    सन्धिविच्छेदसहितोऽन्वयः

    हे ब्रह्मणः पते यः अहम् औशिजः  अस्मि तं मां सोमानं  स्वरणं कक्षीवन्तं कृणुहि ॥१॥

    पदार्थ

    हे (ब्रह्मणः) वेदस्य=वेद के, (पते) स्वामिन्नीश्वर=स्वामी ईश्वर, (यः) अहम्=मैं, (औशिजः) य उशिजि प्रकाशे जातः स उशिक् तस्य विद्यावतः पुत्र इव=विद्या के प्रकाश में पराक्रमी कामना से उत्पन्न विद्वान् पुत्र के समान, (अस्मि)=हूँ। (तम्)=उस, (माम्)=मुझको, (सोमानम्) यः सवत्यैश्वर्यं करोतीति तं यज्ञानुष्ठातारम्=ऐस्वर्य सिद्ध करने वाले यज्ञ का कर्त्ता,  (स्वरणम्) यः स्वरति  शब्दार्थसम्बन्धानुपदिशति तम्=शब्द और अर्थ के सम्बन्ध का उपदेशक,  (कक्षीवन्तम्) या कक्षासु कराङ्गुलिक्रियासु भवाः शिल्पविद्यास्ताः प्रशस्ता विद्यन्ते यस्य तम्=जो हाथों की उंगलियों  से की जाने वाली शिल्प विद्या  को सम्पादित करते हैं, (कृणुहि)=कीजिये। ॥१॥      

    महर्षिकृत भावार्थ का भाषानुवाद

    जो कोई विद्या के प्रकाश में प्रसिद्ध मनुष्य है, वही पढ़ानेवाला और सम्पूर्ण शिल्पविद्या के प्रसिद्ध करने योग्य है। क्योंकि ईश्वर भी ऐसे ही मनुष्य को अपने अनुग्रह से चाहता है। इस मन्त्र का अर्थ सायणाचार्य्य ने कल्पित पुराण ग्रन्थ भ्रान्ति से कुछ का कुछ ही वर्णन किया है॥१॥

    पदार्थान्वयः(म.द.स.)

    हे (ब्रह्मणः) वेद के (पते) स्वामी ईश्वर! (यः) जो (अहम्) मैं (औशिजः) विद्या के प्रकाश में पराक्रमी कामना से उत्पन्न विद्वान् पुत्र के समान (अस्मि) हूँ। (तम् ) उस (माम्) मुझको  (सोमानम्) ऐस्वर्य सिद्ध करने वाले यज्ञ कर्त्ता, (स्वरणम्)  शब्द और अर्थ के सम्बन्ध के उपदेशक,  (कक्षीवन्तम्) और जो हाथों की उंगलियों  से की जाने वाली शिल्प विद्या  को सम्पादित करते हैं, ऐसा शिल्पकार  (कृणुहि) कीजिये अर्थात् बनाइये। ॥१॥ 

    संस्कृत भाग

    पदार्थः(महर्षिकृतः)- (सोमानम्) यः सवत्यैश्वर्य्यं करोतीति तं यज्ञानुष्ठातारम् (स्वरणम्) यः स्वरति शब्दार्थसम्बन्धानुपदिशति तम् (कृणुहि) सम्पादय। उतश्च प्रत्ययाच्छन्दो वा वचनम्। (अष्टा०६.४.१०६) इति विकल्पाद्धेर्लोपो न भवति। (ब्रह्मणः) वेदस्य (पते) स्वामिन्नीश्वर ! षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। (अष्टा०८.३.५३) इति सूत्रेण षष्ठ्या विसर्जनीयस्य सकारादेशः। (कक्षीवन्तम्) याः कक्षासु कराङ्गुलिक्रियासु भवाः शिल्पविद्यास्ताः प्रशस्ता विद्यन्ते यस्य तम्। कक्षा इत्यङ्गुलिनामसु पठितम्। (निघं०२.५) अत्र कक्षाशब्दाद् भवे छन्दसि इति यत्, ततः प्रशंसायां मतुप्। कक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं कर्त्तव्यम्। (अष्टा०६.१.३७) अनेन वार्त्तिकेन सम्प्रसारणम्। आसंदीवद० (अष्टा०८.२.१२) इति निपातनान्मकारस्य वकारादेशः। (यः) अहम् (औशिजः) य उशिजि प्रकाशे जातः स उशिक् तस्य विद्यावतः पुत्र इव। इमं मन्त्रं निरुक्तकार एवं व्याख्यातवान्-सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः। कक्षीवान् कक्ष्यावान्, औशिज उशिजः पुत्रः, उशिग्वष्टेः कान्तिकर्मणः। अऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्। तं सोमानं सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते। (निरु०६.१०)॥१॥
    विषयः- तत्रादौ यजमानेनेश्वरप्रार्थना कीदृशी कार्य्येत्युपदिश्यते। 

    अन्वयः- हे ब्रह्मणस्पते! योऽहमौशिजोऽस्मि तं मां सोमानं स्वरणं कक्षीवन्तं कृणुहि ॥महर्षिकृत: ॥१॥          

    भावार्थः(महर्षिकृतः)- यः कश्चिद्विद्याप्रकाशे प्रादुर्भूतो मनुष्योऽस्ति स एवाध्यापकः सर्वशिल्पविद्यासम्पादको भवितुमर्हति। ईश्वरोऽपीदृशमेवानुगृह्णाति। इमं मन्त्रं सायणाचार्य्यः कल्पितपुराणेतिहासभ्रान्त्याऽन्यथैव व्याख्यातवान्॥१॥

    इस भाष्य को एडिट करें

    विषय

    सोमा - स्वरण - कक्षीवान - औशिज [विद्यार्थी]

    पदार्थ

    १. गतमन्त्र के अनुसार जो मैं इन्द्रावरुण की सधस्तुति करता हूँ , अर्थात् जितेन्द्रिय व व्रती बनने का प्रयत्न करता हूँ उस मुझे हे (ब्रह्मणस्पते) - वेदज्ञान के रक्षक प्रभो! (सोमानं कृणुहि) - सोम बना दो , मुझे आप अत्यन्त सौम्य स्वभाव का बना दो । इस सौम्य स्वभाववाला बनने के लिए ही मैं सोम की रक्षा करनेवाला बनूं । 

    २. (स्वरणम् कृणुहि) - आप मुझे [स्वृ शब्दे] उत्तम ज्ञान की वाणियों का उच्चारण करनेवाला बनाइए तथा [सुश्चरणम्] उत्तम गतिवाला बनाइए । वस्तुतः उन ज्ञान की वाणियों के अनुसार ही मेरी क्रिया व चालचलन हो । 

    ३. (कक्षीवन्तम्) - [कक्ष्यावन्तम्] मेखलावाला , अर्थात् दृढनिश्चयी मुझे बनाइए । 

    ४. मुझे ऐसा बनाइए (यः) - जो (औशिजः) - उशिक्पुत्र होऊँ , अर्थात् अत्यन्त मेधावी होऊँ [नि० ३/१५] । 

    ५. पिछले मन्त्र के साथ मिलाकर प्रस्तुत मन्त्र की भावना यह है कि जब एक विद्यार्थी जितेन्द्रिय व व्रती बनता है तब ब्रह्मणस्पति आचार्य उस विद्यार्थी को सौम्य , स्वरण , दृढ़निश्चयी व मेधावी बनाता है । 

    भावार्थ

    भावार्थ - आचार्य मुझे 'सौम्य , उत्तम गतिवाला , दृढनिश्चयी व मेधाबी' बनाए । 

    इस भाष्य को एडिट करें

    विषय

    ब्रह्मणस्पति वेदज्ञ विद्वान् ।

    भावार्थ

    हे ( ब्रह्मणः पते ) वेदों और वेदज्ञ विद्वानों के पालन करनेहारे परमेश्वर ! तू ( सोमानं ) यज्ञ कर्म के करनेवाले, अपने उपासक को (यः) जो ( औशिजः ) तेजस्वी, वीर्यवान् पुरुष, गुरु का पुत्र या शिष्य है उसको ( स्वरणम् ) उत्तम शब्दार्थों का ज्ञाता और उपदेष्टा तथा ( कक्षीवन्तम् ) हाथों की अंगुलियों से किये जाने वाली शिल्प क्रिया में भी सिद्ध हस्त (कृणुहि ) कर । आचार्य के पक्ष में—हे आचार्य ! ( यः ओशिजः ) जो तेजस्वी माता पिता का बालक है उसको ( सोमानं ) अभिषव अर्थात् स्नान करने अर्थात् विद्या पढ़कर स्नातक बनने वाला, तथा ( स्वरणम् ) उत्तम शब्दार्थ का ज्ञाता, तथा ( कक्षीवन्तम् ) हाथों की क्रियाओं में कुशल, अर्थात् ज्ञानवान् और क्रियावान् ( कृणुहि ) बना । राजा के पक्ष में—हे ( ब्रह्मणः पते ) समस्त ब्रह्म के स्वामिन् ! मुख्य पुरोहित तू ( यः ) जो ( औशिजः ) तेजस्त्री, पराक्रमी या कामना, इच्छा वाले माता-पिता या प्रजाजन से उत्पन्न है, जिसको प्रजा चाहती है ऐसे ( सोमानं ) अभिषेक करने योग्य राजा को ( स्वरणम् ) सबका आज्ञापक और शत्रुओं का उपतापक और ( कक्षीवन्तं ) कसे कसाये घोड़े के समान बलवान्, एवं शत्रुबल को अवगाहन करने की शक्ति से युक्त, एवं राष्ट्र रूप रथको खेंच लेने में समर्थ, अथवा (कक्षीवन्तं) अगल बगल की प्रबल सेनाओं से सम्पन्न ( कृणुहि ) बना ।

    टिप्पणी

    ‘कक्षीवन्तं’—कक्षीवान् कक्ष्यावान् । अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात् । नि० ६ । १० ॥ कक्ष्या रज्जुः । अश्वस्य कक्षं सेवते । कक्षो गाहतेः । क्सः इति नामकरणः । ख्यातेर्वाऽनर्थकोऽभ्यासः । किमस्मिन् ख्यानमिति वा । कषतेर्वा तत्सामान्यान्मनुष्यकक्षः । बहुमूलसामान्यादश्वस्य । निरु० २ । १ । २॥ ‘औशिजः’ – उशिजः पुत्रः । उशिग् वष्टेः कान्तिकर्मणः ।

    ऋषि | देवता | छन्द | स्वर

    ऋषि मेधातिथिः काण्वः । देवता—१-३ ब्रह्मणस्पतिः । ४ ब्रह्मणस्पतिरिन्द्रश्च सोमश्च । ५ बृहस्पतिदक्षिणे । ६—८ सदसस्पतिः । ९ सदस्स पतिर्नाराशंसोवा गायत्री ॥ नवर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें

    मराठी (1)

    विषय

    पूर्वीच्या सतराव्या सूक्ताच्या अर्थाबरोबर मित्र व वरुण यांच्याबरोबर अनुयोगी बृहस्पती इत्यादी अर्थाच्या प्रतिपादनाने या अठराव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे. ॥

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्येने प्रसिद्ध असलेला माणूसच अध्यापक व संपूर्ण शिल्पविद्येचा संपादक असतो. अशा माणसावर ईश्वरही अनुग्रह करतो.

    टिप्पणी

    या मंत्राचा अर्थ सायणाचार्यांनी कल्पित पुराण इत्यादी ग्रंथांच्या भ्रामक गोष्टींनी लावलेला आहे. ॥ १ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    Brahmanaspati, brilliant lord of Vedic knowledge, zealous for learning I am, born of learned parents, kindly take me up as a disciple, train me as an expert of soma-yajna, a scholar of language and communication with a vision of the Word and meaning, and as an artist and craftsman of eminence.

    इस भाष्य को एडिट करें

    Subject of the mantra

    Now, we start eighteenth mantra, how the head of a family (yajamāna) should pray God, this subject has been preached in this mantra.

    Etymology and English translation based on Anvaya (logical connection of words) of Maharshi Dayanad Saraswati (M.D.S)-

    He=O! (brahmaṇaḥ)=of Veda, (pate)=Lord God, (yaḥ)=which, (aham)=I, (auśijaḥ)=like a learned son born of mighty desire in the light of knowledge, (asmi)=am, (tam)=that, (mām)=me, (somānam)=performer of yagyas which accomplish majesty, ( svaraṇam)=preacher of words and meanings, (kakṣīvantam)=artisans who accomplish knowledge of craftsmanship with fingers, (kṛṇuhi)=do or make yagna performer, preacher and craftsman.

    English Translation (K.K.V.)

    O God Lord of Veda’s! Which I, like a learned son born of mighty desire in the light of knowledge. To that me, those performer of yajan, which accomplish majesty and are preacher of words and meanings and artisans who accomplish knowledge of craftsmanship with fingers, in other words make me such craftsman.

    TranslaTranslation of gist of the mantra by Maharshi Dayanandtion of gist of the mantra by Maharshi Dayanand

    Whoever is a famous person in the manifestation of knowledge, he is the one who teaches and deserves to be famous for all the craftsmanship. Because, the God, by His grace also wants such a man. Sayanacharya has described with delusion in the translation of this mantra only a few things from the fictional Purāṇa text.

    इस भाष्य को एडिट करें

    Subject [विषय - स्वामी दयानन्द]

    What sort of prayer should Yajamana offer to God is taught in the first Mantra-

    Translation [अन्वय - स्वामी दयानन्द]

    O Lord of knowledge, make me who am the son of learned person ever dwelling in light, the performer of the Yajna (non-violent sacrifices) to the teacher of the real relation between a word and its meaning and an artist well-versed in various arts and crafts.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द]

    (सोमानम्) यः सवति ऐश्वर्य करोतीति तं यज्ञानुष्ठातारम् ।। = The performer of Yajnas. (स्वरणम्) य: स्वरति शब्दार्थ सम्बन्धाने उपदिशति तम् । = The teacher of the relation between the word and its meaning. (कक्षीवन्तम् ) याः कक्षासु करांगुलिक्रियासु भवाः शिल्पविद्याः ताः प्रशस्ता विद्यन्ते यस्य तम् कक्षा इत्युंगुलिनामसु पठितम् (निघ० २.५ ) अत्र कक्षा शब्दाद् भवे छन्दसीति यत् ततः प्रशंसायां मतुप् । कक्ष्यायाः संज्ञाया मतौ संप्रसारणं कर्त्तव्यम् । (अष्टा० ६. १. ३७) इतिवार्तिकेन संप्रसारणं कर्तव्यम् । (अष्टा० ६. १. ३७ )इतिवार्तिकेन संप्रसारणम् । आसंदीवद् अष्टा० ८.२.१२ इति निपातान्धकारस्य वकारा देश: || (औशिजः ) य उशिजि प्रकाशे जातः स उशिङ् तस्य विद्यावतः पुत्र इव || इमं मन्त्रं यास्काचार्यो निरुक्तकार एवं व्याख्यातवान् सोमानं सोतारं प्रकाशवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिवय औशिजः । कक्षीवान् कक्ष्यावान् औशिजः-उशिजः पुत्रः उशिग् वष्टे: कान्तिकर्मणः अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात् तं सोमानं सोतारं मा प्रकाशवन्तं कुरु ( निरुक्ते ६.१० )

    Purport [भावार्थ - स्वामी दयानन्द]

    Only a person who is born of light of knowledge can be a teacher well-versed in the science of arts. God is also kind to such a person. Sayanacharya has interpreted it wrongly as he labored under the delusion that there is some historical reference in this Mantra. Yaskacharya the author of Nirukta has interpreted it correctly on the above given lines.

    Translator's Notes

    Sayanacharya and following him Prof. Wilson and Griffith have translated the Mantra wrongly taking Kaksheevaan to be the name of a particular Rishi who was the son of Ushik. Sayanacharya interprets it as follows. हे ब्रह्मणस्पते एतन्नामक देव ( सोमानम् ) अभिषवस्य कर्तारम् (स्वरणम्) देवेषु प्रकाशवन्तम् ( कृणुहि ) कुरु तत्र दृष्टान्तः (कक्षीवन्तम् ) एतन्नामकम् ऋषिम् । इव शब्दोऽत्राध्याहर्तव्यः । कक्षीवान् यथा देवेषु प्रसिद्धस्तद्वदित्यर्थः । यः कक्षीवान् ऋषि: (औशिज:) पुत्रः तम् इवेति पूर्वत्र योजना ॥ ( सायणभाष्ये तिलक संस्थान संस्करणे पृ० १४७ )। Here Sayanacharya has taken Kakshivan as a proper noun-the name of a particular Rishi and he takes him to be the son of a Rishi called Ushnik. All this is against the principle of the eternity of the Vedas which Sayanacharya has so strongly enunciated in his introduction to the commentary of the Rigveda on the basis of the Meenansa aphorisms भनित्वदर्शनाच, परन्तु श्रुति सामान्य मात्रम् | आख्या प्रवचनात् -( मीमांसा १-३१, ३३ ) and so on. Prof. Willson simply follows Sayanacharya and translates the Mantra- "Brahmanaspati, make the offeror of the libation illustrious among the Gods, like Kakshivat, the son of Usnik. In his notes, he narrates the whole story of Kakshivan on the basis of the Matsys and Vaju Puranas which are most un-authentic. To our great surprise, Skanda Swami also who has clearly stated in his commentary on the Nirukta that औपचारिको मन्त्रेष्वाख्यानसमयः । परमार्थेषु नित्यपक्ष इति सिद्धम् ॥ (निरुक्त भाष्ये २.७८) i. e. The stories that are sometimes found in the Vedas are allegorical or symbolical. As a matter of fact, the Vedas being eternal there can not be historical references in them is the real principle. Sayanacharya takes कक्षीवान् and उष्णिक् (Kaksheevan Ushik) as proper nouns and says— ( सोमानम् ) सोमस्य अभिषोतारम् (स्वरणम्) स्वृ-शब्दोपतापयो: शब्दयितारम् अर्चयितारं च कस्य सामर्थयात् स्तुतीनाम् ॥ यष्टारं स्तोतारं । (कृणुहि ) कुरु मां धनप्रदानेन अथवा सर्वत्र यः शब्दयते स्वरणः-प्रकाशः इत्यर्थः । अभिषोतारं मां स्वरणं देवमनुष्येषु प्रकाशं कुरु । हे ब्रह्मणस्पते कमिव । उच्यन्ते कक्षीवन्तम् लुप्तोपममेतद् द्रष्टव्यम् । कक्षीवन्तमिव ऋषिम् । कतमोऽयं कक्षीवान् । उच्यते यः औशिजः उशिकूपुत्रः ।। Venkata Madhava also in his brief translation says the and same thing- सोमानं प्रकाशयन्तं कुरु मां ब्रह्मणस्पते । कक्षीवन्तं यथा कृतवानसि | यः कक्षीवान् उशिक्प्रसूतः । स्वरति शब्द कर्मेति ॥ Is it not surprising that these great Acharyas have contradicted their own statement about the eternity of the Vedas and then impossibility of any historical references in them and in this Mantra, where there is no word denoting that it is a simile or illustration, they impose supply इव (like) from their own pocket and try to explain it on that basis. Shri Kapali Shastri, a great Yogi and disciple of Shri Aravinda has rightly remarked referring to the interpretation of Sayanacharya इव शब्दाध्याहारो नावश्यकः तं विनापि तात्पर्यसिद्धः । i. e. it is not at all necessary to put is as implication the word इव or like, because it can very well be explained without that. Then quoting from Yaskacharya's Nirukta regarding the meaning of कक्षीवान् शिज: कदयावान् शिज: उशिज: पुत्नः । उशिम् वष्टे: कान्ति कर्मण: Shri Kapali Shastri says- तर्हि उशिक् कान्तिमत् तेजो वा भवति तस्य अपत्यं तैजसः कक्षीवान् रहस्यवान् परमदैवतरहस्यसम्पन्न इति वाच्यं कक्षशब्दस्य गमनार्थे गोप्यांर्थे वा प्रसिद्धेः । योऽहम् औशिज:कान्तिजन्मातैजसः ते सोमानं सोतारं कक्षीवन्तं परम रहस्यविज्ञं मां स्वरणं प्रकाशनवन्तं देवेषु प्रख्यातं कुरु ब्रह्मणस्पते - इत्युपपन्नतरम् || (कपालिशास्त्रिकृते सिद्धाञ्जनभाष्ये प्रथम खण्ड पृ० २१३) Here rejecting historical interpretation, the great Yogi Scholar Shri Kapali Shastri explains the word कक्षीवान् in the sense of great knower of the secret of the Vedas and औशिज: as born of light. Though this spiritual interpretation, is a bit different from Rishi Dayananda's commentary, it is certainly akin to it and is on the same lines.

    इस भाष्य को एडिट करें
    Top