Loading...
ऋग्वेद मण्डल - 10 के सूक्त 121 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 4
    ऋषि: - हिरण्यगर्भः प्राजापत्यः देवता - कः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः॒ । यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥


    स्वर रहित मन्त्र

    यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    यस्य । इमे । हिमऽवन्तः । महिऽत्वा । यस्य । समुद्रम् । रसया । सह । आहुः । यस्य । इमाः । प्रऽदिशः । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.४

    ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 4
    अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (इमे हिमवन्तः) ये हिमालय पर्वतप्रदेश (यस्य) जिसके (महित्वा) महत्त्व को (आहुः) वर्णन करते हैं, (रसया सह समुद्रम्) नदी के साथ समुद्र भी जिसके महत्त्व का वर्णन करते हुए से लगते हैं, (यस्य) जिसकी (इमाः प्रदिशः) ये सब चारों ओर की दिशाएँ (बाहू) बाहू जैसी-फैली हुयी हैं (कस्मै....) पूर्ववत् ॥४॥

    भावार्थ

    नदियों के साथ समुद्र, हिमालय पर्वत और समस्त दिशाएँ परमात्मा के महत्त्व को दर्शा रही हैं, उस ऐसे सुखरूप प्रजापति के लिये उपहाररूप में अपनी आत्मा को समर्पित करना चाहिये ॥४॥

    संस्कृत (1)

    पदार्थः

    (इमे हिमवन्तः) एते हिमालयाः पर्वताः पर्वतप्रदेशाः (यस्य महित्वा-आहुः) यस्य-महत्त्वं वर्णयन्तीव (रसया सह समुद्रम्) नद्या सह समुद्रः “समुद्रं नपुंसकं छान्दसम्” नदीसमुद्राः-यस्य महत्त्वं वर्णयन्तीव (यस्य-इमाः-प्रदिशः-बाहू) यस्येमाः प्रदिशः खलु बहू इवेति (कस्मै....) पूर्ववत् ॥४॥

    English (1)

    Meaning

    Whose majesty these snow covered mountains proclaim, whose depth and grandeur the ocean with rivers declares, whose arms these quarters of space extend to infinity, that lord of light and sublimity let us worship with offers of homage in havis.

    मराठी (1)

    भावार्थ

    नद्यांबरोबर समुद्र हिमालय पर्वत व संपूर्ण दिशा परमात्म्याचे महत्त्व दर्शवीत आहेत. अशा सुखस्वरूप प्रजापतीला उपहाररूपात आपल्या आत्म्याला समर्पित केले पाहिजे. ॥४॥

    Top