Loading...
ऋग्वेद मण्डल - 10 के सूक्त 123 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 123/ मन्त्र 3
    ऋषिः - वेनः देवता - वेनः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तर॒: सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणी॑: ॥

    स्वर सहित पद पाठ

    स॒मा॒नम् । पू॒र्वीः । अ॒भि । व॒व॒शा॒नाः । तिष्ठ॑न् । व॒त्सस्य॑ । मा॒तरः॑ । सऽनी॑ळाः । ऋ॒तस्य॑ । सानौ॑ । अधि॑ । च॒क्र॒मा॒णाः । रि॒हन्ति॑ । मध्वः॑ । अ॒मृत॑स्य । वाणीः॑ ॥


    स्वर रहित मन्त्र

    समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातर: सनीळाः । ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणी: ॥

    स्वर रहित पद पाठ

    समानम् । पूर्वीः । अभि । ववशानाः । तिष्ठन् । वत्सस्य । मातरः । सऽनीळाः । ऋतस्य । सानौ । अधि । चक्रमाणाः । रिहन्ति । मध्वः । अमृतस्य । वाणीः ॥ १०.१२३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 123; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 7; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (पूर्वीः) पूर्ववर्ती शाश्वती (वाणीः) वेदवाणियाँ (समानम्) एक परमात्मा को (अभि वावशानाः) वर्णन करती हुई (तिष्ठन्) वर्तमान हैं (वत्सस्य) उस वेदवक्ता परमात्मा के (सानौ) सुख देनेवाले में (चक्रमाणाः) विचरती हुई (अमृतस्य) अमृत (मध्वः) मधुर परमात्मा का (रिहन्ति) स्वाद देती हैं ॥३॥

    भावार्थ

    वेदवाणियाँ शाश्वत हैं, नित्य हैं, सब एक परमात्मा का वर्णन करती हैं, उस अमृतस्वरूप मधुर परमात्मा का आनन्द चखाती हैं, अतः परमात्मा के ज्ञानार्थ वेदवाणी का अध्ययन आवश्यक है ॥३॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (पूर्वीः-वाणीः) प्राक्तन्यो वेदवाचः “वाणी वाङ्नाम” [निघ० १।११] (समानम्-अभि वावशानाः तिष्ठन्) समानमेकं परमात्मानं वर्णयन्त्यस्तिष्ठन्ति (वत्सस्य सनीळाः-मातरः) वेदवक्तुः परमात्मनः समानाश्रयाः-मानकर्त्र्योः ज्ञापयन्त्याः (ऋतस्य सानौ) ज्ञानस्य दातरि (चक्रमाणाः) क्रामयन्त्यः (अमृतस्य मध्वः-रिहन्ति) तममृतस्वरूपं मधुरं परमात्मानम् “द्वितीयार्थे षष्ठी” आस्वादयन्ति अन्तर्गतो णिजर्थः ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Equal and abundant, shining and thundering currents of natural energy, mother generators of clouds of rain, abiding together with vapours and sun rays in the skies, also active on top of nature’s dynamics, inspire the honey sweets of sage’s immortal songs of divine celebration.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वेदवाणी शाश्वत आहे, नित्य आहे. एका परमेश्वराचे वर्णन करते. त्या अमृतस्वरूप मधुर परमात्म्याच्या आनंदाचा स्वाद घेता येतो. त्यामुळे परमात्म्याच्या ज्ञानासाठी वेदवाणीचे अध्ययन आवश्यक आहे. ॥३॥

    इस भाष्य को एडिट करें

    बंगाली (1)

    পদার্থ

    যঃ প্রাণতো নিমিষতো মহিত্বৈক ইদ্রাজা জগতো বভূব।

    য ঈশে অস্য দ্বিপদশ্চতুষ্পদঃ কস্মৈ দেবায় হবিষা বিধেম।।৪৩।।

    (ঋগ্বেদ ১০।১২১।৩)

    পদার্থঃ (যঃ) যিনি (মহিত্বা) নিজের অনন্ত মহিমা দ্বারা (প্রাণতঃ) শ্বাস গ্রহণকারী (নিমিষতঃ) প্রাণীরূপ (জগতঃ) সমগ্র জগতের (এক ইৎ) একমাত্র (রাজা) বিরাজমান রাজা (বভূব) হিসেবে অধিষ্ঠিত, (যঃ) যিনি (অস্য দ্বিপদঃ) এই দ্বিপদ যুক্ত শরীর এবং (চতুষ্পদঃ) গো আদি চতুষ্পদীয় শরীরের (ঈশে) রচনা করে তাদের শাসনকর্তা; (কস্মৈ) সুখস্বরূপ, সুখদায়ক (দেবায়) কামনার যোগ্য সেই পরমব্রহ্মের প্রাপ্তির জন্য (হবিষা) সকল সামর্থ্য দ্বারা (বিধেম) বিশেষ ভক্তি করি।

     

    ভাবার্থ

    ভাবার্থঃ হে পরমাত্মা! তুমি এই জীব ও জড় জগতের একমাত্র রাজাধিরাজ, সমস্ত জগতের উৎপন্নকর্তা, সকল ঐশ্বর্যযুক্ত মহাত্মা ন্যায়াধীশ তুমিই। হে জগৎপতি!  তোমার উপাসনা দ্বারাই ধর্ম-অর্থ-কাম ও মোক্ষ এই চার পুরুষার্থ প্রাপ্ত হওয়া সম্ভব, অন্য কারো উপাসনা দ্বারা কখনোই নয়।।৪৩।।

     

    इस भाष्य को एडिट करें
    Top