Loading...
ऋग्वेद मण्डल - 10 के सूक्त 123 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 123/ मन्त्र 8
    ऋषिः - वेनः देवता - वेनः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥

    स्वर सहित पद पाठ

    द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् । भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥


    स्वर रहित मन्त्र

    द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥

    स्वर रहित पद पाठ

    द्रप्सः । समुद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विऽधर्मन् । भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥ १०.१२३.८

    ऋग्वेद - मण्डल » 10; सूक्त » 123; मन्त्र » 8
    अष्टक » 8; अध्याय » 7; वर्ग » 8; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (द्रप्सः) हर्षकारी परमात्मा (समुद्रम्) हृदय आकाश को (यत्) जब (जिगाति) प्राप्त होता है (विधर्मन्) विशेषतः धारण-ध्यान में (गृध्रस्य) आकाङ्क्षी की दर्शनशक्ति से (पश्यन्) उपासक को देखता हुआ (भानुः शुक्रेण शोचिषा चकानः) ज्ञानप्रकाशक परमात्मा शुभ्र ज्योति से स्तुतिकर्मा को चाहता हुआ (तृतीये रजसि) तीसरे लोक मोक्षधाम में (प्रियाणि चक्रे) प्रिय सुख करता है-देता है ॥८॥

    भावार्थ

    परमात्मा उपासक के हृदय में प्राप्त होता है। जब वो उसे विशेष ध्यान में संलग्न देखता, अपनी ज्ञानप्रज्योति से मोक्ष में प्रिय सुख देता है ॥८॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (द्रप्सः) हर्षकरः परमात्मा “द्रप्सः हर्षकर्ता” “दृप हर्षणमोहनयोः” ततः सः प्रत्ययः औणादिकः। “अनुदात्तस्य....” [अ० ६।१।५९] अनेनामागमः [यजु० १।२६ दयानन्दः] (समुद्रम्) हृदयाकाशं (यत्-अभि-जिगाति) यदा प्राप्नोति (विधर्मन्-गृध्रस्य) विशेषेण धारणे ध्याने (गृध्रस्य) आकाङ्क्षिणः (चक्षसा पश्यन्) दर्शनशक्त्या पश्यन् (भानुः-शुक्रेण शोचिषा चकानः) ज्ञानप्रकाशकः शुभ्रेण ज्योतिषा स्तोतारं कामयमानः (तृतीये रजसि) तृतीये धाम्नि मोक्षे (प्रियाणि चक्रे) प्रियाणि सुखानि करोति ॥८॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    When the sun in the third, highest, heaven, shining on the oceans and vapours in the skies with the light of its fervent rays reaches the clouds of vapour, then the blazing heat with pure and powerful energy catalyses the clouds and condenses the vapours into dear valuable drops that shower in rain upon the earth.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्मा उपासकाच्या हृदयात साक्षात् होतो. जेव्हा तो त्याला विशेष ध्यानात संलग्न पाहतो. तेव्हा आपल्या ज्ञानप्रज्योतीने उपासकाला मोक्षात परम सुख देतो. ॥८॥

    इस भाष्य को एडिट करें
    Top