Loading...
ऋग्वेद मण्डल - 3 के सूक्त 6 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 6/ मन्त्र 8
    ऋषि: - गाथिनो विश्वामित्रः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः। ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑॥

    स्वर सहित पद पाठ

    उ॒रौ । वा॒ । ये । अ॒न्तरि॑क्षे । मद॑न्ति । दि॒वः । वा॒ । ये । रो॒च॒ने । सन्ति॑ । दे॒वाः । ऊमाः॑ । वा॒ । ये । सु॒ऽहवा॑सः । यज॑त्राः । आ॒ऽये॒मि॒रे । र॒थ्यः॑ । अ॒ग्ने॒ । अश्वाः॑ ॥


    स्वर रहित मन्त्र

    उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः। ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः॥

    स्वर रहित पद पाठ

    उरौ। वा। ये। अन्तरिक्षे। मदन्ति। दिवः। वा। ये। रोचने। सन्ति। देवाः। ऊमाः। वा। ये। सुऽहवासः। यजत्राः। आऽयेमिरे। रथ्यः। अग्ने। अश्वाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 6; मन्त्र » 8
    अष्टक » 2; अध्याय » 8; वर्ग » 27; मन्त्र » 3
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह।

    अन्वयः

    हे अग्ने पावक इव तेजस्विन् ! ये ऊमा वा ये सुहवासो वा ये यजत्रा रथ्योऽश्वाः वा ये रोचने देवा अश्वाः सन्ति त उरावन्तरिक्षे दिव आयेमिरे तान् ये विदन्ति ते सदा मदन्ति ॥८॥

    पदार्थः

    (उरौ) पुष्कले (वा) (ये) (अन्तरिक्षे) आकाशे (मदन्ति) हर्षन्ति (दिवः) प्रकाशः (वा) (ये) (रोचने) प्रकाशे (सन्ति) (देवाः) दिव्याः (ऊमाः) कमनीयाः (वा) (ये) (सुहवासः) सुष्ठ्वादातारः (यजत्राः) सङ्गताः (आयेमिरे) विस्तृणन्ति (रथ्यः) रथाय हिताः (अग्ने) पावकस्य* (अश्वाः) व्याप्तिशीलाः किरणाः। अश्व इति किरणनाम०। निघं० १। ५ ॥८॥

    भावार्थः

    हे मनुष्या यूयं प्रसिद्धाऽप्रसिद्धरूपस्याग्नेर्ये किरणा गुणाश्च सर्वेषां प्रकाशका यानेभ्यो हिता आकर्षकास्सन्ति तान् विदित्वा सर्वेषां प्राणिनां रक्षका भवत ॥८॥

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है।

    पदार्थ

    हे (अग्ने) अग्नि के तुल्य तेजस्वि विद्वन् ! जो (ऊमाः) मनोहर (वा) वा (ये) जो (सुहवासः) सुन्दर ग्रहण करनेवाली (वा) वा (ये) जो (यजत्राः) संगम को प्राप्त (रथ्यः) रथ के लिये हितरूप (अश्वाः) और व्याप्ति रखनेवाली किरणें (वा) वा (ये) जो (रोचने) प्रकाश में (देवाः) दिव्य किरणें (सन्ति) विद्यमान हैं वे (उरौ) पुष्कल (अन्तरिक्षे) आकाश में (दिवः) प्रकाश से (आयेमिरे) विथरती हैं उनको जो जानते हैं, वे सर्वदा (मदन्ति) हर्षित होते हैं ॥८॥

    भावार्थ

    हे मनुष्यो ! तुम प्रसिद्ध और अप्रसिद्ध रूप अग्नि की जो कि किरणें और गुण सबके प्रकाश करनेवाले रथादिकों के लिये हितरूप और आकर्षणशक्तियुक्त हैं, उनको जानकर सब प्राणियों की रक्षा करनेवाले होओ ॥८॥

    मराठी (1)

    भावार्थ

    हे माणसांनो! प्रसिद्ध व अप्रसिद्धरूप अग्नीची जी किरणे व गुण सर्वांना प्रकाश देणारी असतात व यान इत्यादीसाठी हितकारी व आकर्षणशक्तियुक्त असतात त्यांना जाणून तुम्ही सर्व प्राण्यांचे रक्षक बना. ॥ ८ ॥

    English (1)

    Meaning

    And those who rejoice in the wide wide skies, or the shining ones who exult in the glory of the highest heavens of light, or those friendly, protective, adorable companions whose culture is cooperation and self- sacrifice, may they all, O lord of light and joy, Agni, direct their beams of light and chariot horses, like senses and intelligence, hitherward under full control.

    Top