ऋग्वेद - मण्डल 4/ सूक्त 45/ मन्त्र 3
मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म्। आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना ॥३॥
स्वर सहित पद पाठमध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् । आ । व॒र॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥
स्वर रहित मन्त्र
मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम्। आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥३॥
स्वर रहित पद पाठमध्वः। पिबतम्। मधुऽपेभिः। आसऽभिः। उत। प्रियम्। मधुने। युञ्जाथाम्। रथम्। आ। वर्तनिम्। मधुना। जिन्वथः। पथः। दृतिम्। वहेथे इति। मधुऽमन्तम्। अश्विना ॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 45; मन्त्र » 3
अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 3
Acknowledgment
अष्टक » 3; अध्याय » 7; वर्ग » 21; मन्त्र » 3
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे अश्विना ! युवां मधुपेभिर्वीरैः सहासभिर्मध्वः प्रियं रसं पिबतमुत मधुने रथं युञ्जाथां मधुना वर्त्तनिमा जिन्वथः पथो जिन्वथो मधुमन्तं दृतिं सूर्य्यवायू वहेथे तथेमं वहेथाम् ॥३॥
पदार्थः
(मध्वः) मधुरादिगुणयुक्तस्य (पिबतम्) (मधुपेभिः) ये मधुरान् रसान् पिबन्ति तैः सह (आसभिः) आस्यैर्मुखैः (उत) अपि (प्रियम्) कमनीयम् (मधुने) विज्ञाताय मार्गाय (युञ्जाथाम्) (रथम्) विमानादियानम् (आ) (वर्त्तनिम्) वर्त्तन्ते यस्मिँस्तं मार्गम् (मधुना) माधुर्य्यगुणोपेतेन (जिन्वथः) गच्छथः (पथः) मार्गान् (दृतिम्) दृतिमिव वर्त्तमानं मेघम् (वहेथे) प्रापयेताम्। अत्र पुरुषव्यत्ययः। (मधुमन्तम्) मधुरादिगुणयुक्तम् (अश्विना) सेनेशयोद्धारौ ॥३॥
भावार्थः
हे सेनेशयोद्धारो ! यूयं सेनास्थवीरैः सहेदृशानि भोजनानि कुरुत यानानि रचयत यैर्बलवृद्धिः श्रीप्राप्तिश्च स्याद्यथा वायुविद्युतौ वृष्टिं कृत्वा सर्वान् सुखयतस्तथा प्रजाः सुखयथ ॥३॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
पदार्थ
हे (अश्विना) सेना के ईश और योद्धा जन आप दोनों (मधुपेभिः) मधुर रसों को पीनेवाले वीर पुरुषों के साथ (आसभिः) मुखों से (मध्वः) मधुर आदि गुण से युक्त पदार्थ के (प्रियम्) मनोहर रस को (पिबतम्) पिओ (उत) और (मधुने) जाने गये मार्ग के लिये (रथम्) विमान आदि वाहन को (युञ्जाथाम्) युक्त करो तथा (मधुना) मधुरता गुण युक्त पदार्थ से (वर्त्तनिम्) जिसमें वर्त्तमान होते उस मार्ग को (आ, जिन्वथः) सब प्रकार प्राप्त होते हो और अन्य (पथः) मार्गों को प्राप्त होते हो और जैसे (मधुमन्तम्) मधुर आदि गुणों से युक्त (दृतिम्) जल के चर्मपात्र के सदृश वर्त्तमान मेघ को सूर्य्य और वायु (वहेथे) धारण करते हैं, वैसे इस व्यवहार को धारण करो ॥३॥
भावार्थ
हे सेना के ईश और योद्धाजनो ! तुम सेनास्थ वीरों के साथ ऐसे भोजन करो और वाहनों को रचो, जिनसे बल की वृद्धि और लक्ष्मी की प्राप्ति हो, जैसे वायु और बिजुली वर्षा करके सबको सुखी करते हैं, वैसे प्रजा को सुखी करो ॥३॥
मराठी (1)
भावार्थ
हे सेनापती व योद्धेजन हो ! तुम्ही सेनेतील वीरांबरोबर असे भोजन करा व वाहने निर्माण करा, ज्यामुळे बलाची वृद्धी व लक्ष्मी प्राप्त व्हावी. जसे वायू व विद्युत वृष्टी करून सर्वांना सुखी करतात तसे प्रजेला सुखी करा. ॥ ३ ॥
English (1)
Meaning
Ashvins, drink the sweets with lips addicted to the taste of honey. Start the chariot to reach the dear sweets of life. Take to the high road on the way home by the chariot bearing the sweets of success as the sun and wind bear the cloud of showers.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal