ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 4
ऋषि: - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम्। त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥४॥
स्वर सहित पद पाठत्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् । त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥
स्वर रहित मन्त्र
त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम्। त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥४॥
स्वर रहित पद पाठत्वम्। रथम्। प्र। भरः। योधम्। ऋष्वम्। आवः। युध्यन्तम्। वृषभम्। दशऽद्युम्। त्वम्। तुग्रम्। वेतसवे। सचा। अहन्। त्वम्। तुजिम्। गृणन्तम्। इन्द्र। तूतोरिति तूतोः ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 4
Acknowledgment
अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 4
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे इन्द्र ! त्वं रथं प्र भरो वृषभं दशद्युं योधं युध्यन्तमृष्वमावस्त्वं वेतसवे सचा तुग्रमहंस्त्वं गृणन्तं तुजिं तूतोः ॥४॥
पदार्थः
(त्वम्) (रथम्) रमणीयं यानम् (प्र) (भरः) धर (योधम्) युद्धकर्तारम् (ऋष्वम्) महान्तम् (आवः) रक्ष (युध्यन्तम्) (वृषभम्) बलिष्ठम् (दशद्युम्) दशभिरङ्गुलिभिः प्रकाशप्रदम् (त्वम्) (तुग्रम्) तेजस्विनम् (वेतसवे) व्याप्तैश्वर्ये (सचा) सम्बन्धेन (अहन्) (त्वम्) (तुजिम्) बलिष्ठम् (गृणन्तम्) स्तुवन्तम् (इन्द्र) सेनाध्यक्ष (तूतोः) वर्धय ॥४॥
भावार्थः
यो राजा रथं युद्धकुशलान् वीराँश्च वर्धयति स महत्सुखमाप्नोति ॥४॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
पदार्थ
हे (इन्द्र) सेना के स्वामिन् ! (त्वम्) आप (रथम्) सुन्दर वाहन को (प्र, भरः) धारण करिये तथा (वृषभम्) बलिष्ठ (दशद्युम्) दश अंगुलियों से प्रकाश देनेवाले और (योधम्) युद्ध करनेवाले से (युध्यन्तम्) युद्ध करते हुए (ऋष्वम्) बड़े की (आवः) रक्षा करिये और (त्वम्) आप (वेतसवे) व्याप्त ऐश्वर्यवाले में (सचा) सम्बन्ध से (तुग्रम्) तेजस्वी को (अहन्) दूर करिये और (त्वम्) आप (गृणन्तम्) स्तुति करते हुए (तुजिम्) बलिष्ठ को (तूतोः) बढ़ाइये ॥४॥
भावार्थ
जो राजा रथ और युद्धकुशल वीरों को बढ़ाता है, वह अत्यन्त सुख को प्राप्त होता है ॥४॥
मराठी (1)
भावार्थ
जो राजा रथ व युद्धकुशल वीरांची वृद्धी करतो त्याला अत्यंत सुख प्राप्त होते. ॥ ४ ॥
English (1)
Meaning
Indra, ruler and commander, you create and maintain an invulnerable war chariot and protect the strong fighting force shining in ten directions for days on end. In full dedication to the honour and brilliance of the social order, destroy violence and terror and advance the strong, promotive and allied powers that do honour to the nation.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal