Loading...
ऋग्वेद मण्डल - 6 के सूक्त 6 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 6/ मन्त्र 5
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना। शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥५॥

    स्वर सहित पद पाठ

    अध॑ । जि॒ह्वा । पा॒प॒ती॒ति॒ । प्र । वृष्णः॑ । गो॒षु॒ऽयुधः॑ । न । अ॒शनिः॑ । सृ॒जा॒ना । शूर॑स्यऽइव । प्रऽसि॑तिः । क्षा॒तिः । अ॒ग्नेः । दुः॒ऽवर्तुः॑ । भी॒मः । द॒य॒ते॒ । वना॑नि ॥


    स्वर रहित मन्त्र

    अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना। शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥५॥

    स्वर रहित पद पाठ

    अध। जिह्वा। पापतीति। प्र। वृष्णः। गोषुऽयुधः। न। अशनिः। सृजाना। शूरस्यऽइव। प्रऽसितिः। क्षातिः। अग्नेः। दुःऽवर्तुः। भीमः। दयते। वनानि ॥५॥

    ऋग्वेद - मण्डल » 6; सूक्त » 6; मन्त्र » 5
    अष्टक » 4; अध्याय » 5; वर्ग » 8; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥

    अन्वयः

    हे विद्वन् ! गोषुयुधो वृष्णो जिह्वा न पापतीत्यधाऽशनिरिव सृजाना शूरस्येवाऽग्नेर्दुर्वर्त्तुः प्रसितिः क्षातिर्भीमो वनानि प्र दयते ॥५॥

    पदार्थः

    (अध) आनन्तर्य्ये (जिह्वा) वाणी (पापतीति) प्रकर्षेण पुनः पुनः पतति गच्छन्ति (प्र) (वृष्णः) बलिष्ठान् (गोषुयुधः) ये गोषु युध्यन्ते तान् (न) निषेधे (अशनिः) विद्युत् (सृजाना) निष्पादिता (शूरस्येव) (प्रसितिः) प्रकृष्टं बन्धनम् (क्षातिः) क्षयः (अग्नेः) पावकवत्प्रकाशमानस्य (दुर्वर्त्तुः) दुःखेन वर्त्तमानयुक्तस्य (भीमः) भयङ्करः (दयते) हिनस्ति (वनानि) ॥५॥

    भावार्थः

    अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये मनुष्या धर्मात् पतिता न भूत्वा धार्मिकेषु शान्ता दुष्टेष्वग्निरिव भयङ्करा जायन्ते त एव बलवन्तो गण्यन्ते ॥५॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    फिर मनुष्यों को कैसा वर्त्ताव करना चाहिये, इस विषय को कहते हैं ॥

    पदार्थ

    हे विद्वान् ! (गोषुयुधः) वाणियों में युद्ध करनेवाले (वृष्णः) बलिष्ठों को (जिह्वा) वाणी (न) नहीं (पापतीति) अत्यन्त वारवार प्राप्त होती है (अध) इसके अनन्तर (अशनिः) बिजुली जैसे वैसे (सृजाना) उत्पन्न किया गया (शूरस्येव) शूरवीर के सदृश (अग्नेः) अग्नि के समान प्रकाशमान (दुर्वर्त्तुः) दुःख के साथ वर्त्तमान से युक्त का (प्रसितिः) प्रकृष्ट बन्धन (क्षातिः) और नाश (भीमः) भयंकर हुआ (वनानि) वनों को (प्र, दयते) नष्ट करता है ॥५॥

    भावार्थ

    इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो मनुष्य धर्म्म से पतित न होकर धार्म्मिकों में शान्त और दुष्टों में अग्नि के सदृश भयंकर होते हैं, वे ही बलवान् गिने जाते हैं ॥ ५ ॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जी माणसे धर्मापासून न ढळता धार्मिकांना शांत व दुष्टांना अग्नीप्रमाणे भयंकर असतात तीच बलवान समजली जातात. ॥ ५ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Further, the tongue of flame, the flash of lightning, like the thunderbolt of mighty Indra, warrior of the flash and thunder’s roar, shakes and shines with the blaze, striking and shattering things like a warrior’s blow, and thus the terrible onslaught of irresistible Agni destroys the forests.

    इस भाष्य को एडिट करें
    Top