Loading...
ऋग्वेद मण्डल - 6 के सूक्त 6 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 6/ मन्त्र 7
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स चि॑त्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम्। च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥७॥

    स्वर सहित पद पाठ

    सः । चि॒त्र॒ । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इति॑ । चित्र॑ऽक्षत्र । चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् । च॒न्द्रम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । चन्द्र॑ । च॒न्द्राभिः॑ । गृ॒ण॒ते । यु॒व॒स्व॒ ॥


    स्वर रहित मन्त्र

    स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्। चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥७॥

    स्वर रहित पद पाठ

    सः। चित्र। चित्रम्। चितयन्तम्। अस्मे इति। चित्रऽक्षत्र। चित्रऽतमम्। वयःऽधाम्। चन्द्रम्। रयिम्। पुरुऽवीरम्। बृहन्तम्। चन्द्र। चन्द्राभिः। गृणते। युवस्व ॥७॥

    ऋग्वेद - मण्डल » 6; सूक्त » 6; मन्त्र » 7
    अष्टक » 4; अध्याय » 5; वर्ग » 8; मन्त्र » 7
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥

    अन्वयः

    हे चित्र चित्रक्षत्र चन्द्र ! यथा स विद्वान् चन्द्राभिरस्मे चित्रं चन्द्रं चितयन्तं चित्रतमं वयोधां बृहन्तं पुरुवीरं रयिं गृणते तं त्वं युवस्व ॥७॥

    पदार्थः

    (सः) (चित्र) अद्भुतगुणकर्म्मस्वभाव (चित्रम्) आश्चर्य्यभूतम् (चितयन्तम्) ज्ञापयन्तम् (अस्मे) अस्मभ्यम् (चित्रक्षत्र) चित्रमद्भुतं क्षत्रं राज्यं धनं वा यस्य (चित्रतमम्) अत्यन्ताश्चर्य्ययुक्तं रूपम् (वयोधाम्) यो वयो जीवनं दधाति [(चन्द्रम्) (रयिम्)] (पुरुवीरम्) बहुवीरप्रदम् (बृहन्तम्) महान्तम् (चन्द्र) आह्लादकारक (चन्द्राभिः) आनन्दधनकरीभिः प्रजाभिः (गृणते) स्तौति (युवस्व) संयोजय ॥७॥

    भावार्थः

    ये मनुष्या अद्भुगुणकर्म्मस्वभावान् स्वीकृत्यान्यान् ग्राहयित्वा धनाढ्यान् कारयन्ति तेऽद्भुतस्तुतयो भवन्तीति ॥७॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षष्ठं सूक्तमष्टमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    फिर मनुष्यों को क्या करना चाहिये, इस विषय को कहते हैं ॥

    पदार्थ

    हे (चित्र) अद्भुत गुण कर्म्म और स्वभाववाले (चित्रक्षत्र) अद्भुत राज्य वा धन से युक्त (चन्द्र) आह्लादकारक ! जैसे (सः) वह विद्वान् (चन्द्राभिः) आनन्द और धन करनेवाली प्रजाओं से (अस्मे) हम लोगों के लिये (चित्रम्) आश्चर्यभूत (चन्द्रम्) आनन्द देनेवाले सुवर्ण आदि को (चितयन्तम्) जनाते हुए तथा (चित्रतमम्) अत्यन्त आश्चर्य्ययुक्त रूप और (वयोधाम्) जीवन के धारण करने और (बृहन्तम्) बड़े (पुरुवीरम्) बहुत वीरों के देनेवाले (रयिम्) धन की (गृणते) स्तुति करता है, उसको आप (युवस्व) उत्तम प्रकार युक्त करिये ॥७॥

    भावार्थ

    जो मनुष्य अद्भुत गुण, कर्म्म और स्वभावों का स्वीकार करके तथा अन्य जनों को ग्रहण कराय के धनाढ्य कराते हैं, वे अद्भुत स्तुतिवाले होते हैं ॥७॥ इस सूक्त में अग्नि तथा विद्वान् के गुणों का वर्णन करने से इस सूक्त के अर्थ की इससे पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह छठा सूक्त और आठवाँ वर्ग समाप्त हुआ ॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जी माणसे अद्भुत गुण, कर्म स्वभावाचा स्वीकार करून इतरांनाही ग्रहण करवून धनाढ्य करवितात त्यांची अत्यंत स्तुती होते. ॥ ७ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Agni, marvellous leading light of the world, mler of the wonderful human order of brilliance, inspirer of love, benevolence and bliss, join and mix various wonderful elements with beautiful and soothing elements and then create for us enlightening, most surprising, invigorating, blissful, life giving, self- expansive wealth inspiring for all the youth and for the dedicated celebrant.

    इस भाष्य को एडिट करें
    Top