ऋग्वेद - मण्डल 9/ सूक्त 77/ मन्त्र 1
ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः । अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑: ॥
स्वर सहित पद पाठए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः । अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥
स्वर रहित मन्त्र
एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः । अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनव: ॥
स्वर रहित पद पाठएषः । प्र । कोशे । मधुऽमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःऽतरः । अभि । ईम् । ऋतस्य । सुऽदुघाः । घृतऽश्चुतः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ॥ ९.७७.१
ऋग्वेद - मण्डल » 9; सूक्त » 77; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 2; मन्त्र » 1
Acknowledgment
अष्टक » 7; अध्याय » 3; वर्ग » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
अथ वाचां सदाचारो वर्ण्यते।
पदार्थः
(वाश्राः) शबदवत्यः (धेनवः) वाण्यः याः (पयसेव) जलप्रवाह इव (अभ्यर्षन्ति) अभिगच्छन्ति ताः (ईम्) अस्य (ऋतस्य) सत्यस्य (सुदुघाः) दोग्ध्र्यः सन्ति। तथा (घृतश्चुतः) माधुर्यदात्र्यः सन्ति। (एषः) उक्तः परमेश्वरः (कोशे) अन्तःकरणे (मधुमान्) आनन्दस्वरूपेण वर्तमानः सन् (प्राचिक्रदत्) साक्षित्वेनोपदिशति। स (वपुष्टरः) सर्वेषामादिबीजमस्ति। तथा (इन्द्रस्य) कर्मयोगिनः (वपुषः) शरीरस्य (वज्रः) वज्रोऽस्ति ॥१॥
हिन्दी (1)
विषय
अब वाणियों का सदाचार वर्णन करते हैं।
पदार्थ
(वाश्राः) शब्द करती हुई (धेनवः) वाणियें जो (पयसेव) जलप्रवाह के समान (अभ्यर्षन्ति) चलती हैं, वे वाणियें (ईम्) इस (ऋतस्य) सत्य की (सुदुघाः) दोहन करनेवाली हैं और (घृतश्चुतः) माधुर्य को देनेवाली हैं। (एषः) उक्त परमेश्वर (कोशे) अन्तःकरण में (मधुमान्) आनन्दस्वरूप से वर्तमान परमात्मा (प्राचिक्रदत्) साक्षीरूप से उपदेश करता है और वह (वपुष्टरः) सबका आदिबीज है तथा (इन्द्रस्य) कर्मयोगी के (वपुषः) शरीर का (वज्रः) वज्र है ॥१॥
भावार्थ
सब सच्चाइयों का आश्रय एकमात्र वाणी है। जो पुरुष वाणी को मीठा और सब कामनाओं की दोहन करनेवाली बनाते हैं, वे इस संसार में सदैव सुखलाभ करते हैं ॥१॥
इंग्लिश (1)
Meaning
This soma, blissful spirit of the universe, full of honey sweets of joy, vibrates and reveals itself aloud in the ananda-maya kosha at the heart’s core of the soul, potent as thunderbolt of Indra, beauty, power and bliss incarnate, more beautiful and vigorous than beauty and power itself. All voices of speech replete with the spirit of truth and divinity, generous and overflowing with liquidity of meaning and spirit of divinity and divine law flow from it, about it and to it like milch cows overflowing with milk for the calf.
मराठी (1)
भावार्थ
सर्व सत्याचा आश्रय एकमात्र वाणी आहे. जे पुरुष वाणीला मधुर व सर्व कामनांचे दोहन करणारी बनवितात त्यांना या जगात सदैव सुखाचा लाभ होतो. ॥१।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal