Loading...
ऋग्वेद मण्डल - 9 के सूक्त 90 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 90/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी । अ॒पः सिषा॑सन्नु॒षस॒: स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥

    स्वर सहित पद पाठ

    उ॒रुऽग॒व्यूतिः । अभ॑यानि । कृ॒ण्वन् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । आ । प॒व॒स्व॒ । पुर॑न्धी॒ इति॒ पुर॑म्ऽधी । अ॒पः । सिसा॑सन् । उ॒षसः॑ । स्वः॑ । गाः । सम् । चि॒क्र॒दः॒ । म॒हः । अ॒स्मभ्य॑म् । वाजा॑न् ॥


    स्वर रहित मन्त्र

    उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरंधी । अपः सिषासन्नुषस: स्व१र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥

    स्वर रहित पद पाठ

    उरुऽगव्यूतिः । अभयानि । कृण्वन् । समीचीने इति सम्ऽईचीने । आ । पवस्व । पुरन्धी इति पुरम्ऽधी । अपः । सिसासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥ ९.९०.४

    ऋग्वेद - मण्डल » 9; सूक्त » 90; मन्त्र » 4
    अष्टक » 7; अध्याय » 3; वर्ग » 26; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (उरु, गव्यूतिः) विस्तृतमार्गवांस्त्वं (समीचीने) धर्म्ममार्गे (अभयानि, कृण्वन्) अभयं प्रददन् (आ, पवस्व) मां पवित्रय। त्वं (पुरन्धी) सर्वजगद्धारकोऽसि। अपि च (अपः) शुभकर्म्माणि (सिषासन्) शिक्षयन् (उषसः) प्रातःकालस्य (स्वर्गाः) किरणान् (सञ्चिक्रदः) निजवैदिकशब्दैर्विस्तारयसि। (महः) हे सर्वपूज्यपरमात्मन् ! (अस्मभ्यं) अस्माकं (वाजान्) बलानि देहि ॥४॥

    हिन्दी (1)

    पदार्थ

    (ऊरु गव्यूतिः) विस्तृत मार्गोंवाले आप (समीचीने) धर्म की राह में (अभयानि कृण्वन्) अभय प्रदान करते हुए (आपवस्व) हमको पवित्र करें। आप (पुरुन्धी) सम्पूर्ण संसार के धारण करनेवाले हैं और (अपः) शुभ कर्मों की (सिषासन्) शिक्षा करते हुए (उषसः) उषाकाल की (स्वर्गाः) रश्मियों को (संचिक्रदः) अपने वैदिक शब्दों से विस्तृत करते है। (महः) हे सर्वपूज्य परमात्मन् ! (अस्मभ्यं) हमको (वाजान्) बलों को दें ॥४॥

    भावार्थ

    जो लोग परमात्मा के उपदेश किये हुए शुभमार्गों पर चलते हैं, परमात्मा उनको शुभमार्गों की प्राप्ति कराता है ॥४॥

    इंग्लिश (1)

    Meaning

    Bountiful bearer of the abundant world of heaven and earth, creating and clearing the wide paths of truth and rectitude, making them free from fear and mutual conflict, enlightening us on the dynamics of karma in the flow of existence, expanding heavenly lights of the dawns of successive days, pray speak loud and bold and clear and bring us great victories of sustenance, power, honour and excellence in the struggle for progress in a state of purity.

    मराठी (1)

    भावार्थ

    जे लोक परमात्म्याने केलेल्या उपदेशाच्या मार्गावरून चालतात. परमात्मा त्यांना शुभ मार्ग दर्शवितो किंवा प्राप्त करवून देतो. ॥४॥

    Top