Loading...
ऋग्वेद मण्डल - 9 के सूक्त 91 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 91/ मन्त्र 4
    ऋषि: - कश्यपः देवता - पवमानः सोमः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    रु॒जा दृ॒ळ्हा चि॑द्र॒क्षस॒: सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् । वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥

    स्वर सहित पद पाठ

    रु॒जा । दृ॒ळ्हा । चि॒त् । र॒क्षसः॑ । सदां॑सि । पु॒ना॒नः । इ॒न्दो॒ इति॑ । ऊ॒र्णु॒हि॒ । वि । वाजा॑न् । वृ॒श्च । उ॒परि॑ष्टात् । तु॒ज॒ता । व॒धेन॑ । ये । अन्ति॑ । दू॒रात् । उ॒प॒ऽना॒यम् । ए॒षा॒म् ॥


    स्वर रहित मन्त्र

    रुजा दृळ्हा चिद्रक्षस: सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥

    स्वर रहित पद पाठ

    रुजा । दृळ्हा । चित् । रक्षसः । सदांसि । पुनानः । इन्दो इति । ऊर्णुहि । वि । वाजान् । वृश्च । उपरिष्टात् । तुजता । वधेन । ये । अन्ति । दूरात् । उपऽनायम् । एषाम् ॥ ९.९१.४

    ऋग्वेद - मण्डल » 9; सूक्त » 91; मन्त्र » 4
    अष्टक » 7; अध्याय » 4; वर्ग » 1; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    अपि च स कर्मयोगी (रक्षसः) राक्षसानां (दृळ्हा, सदांसि) दृढसमितीः (चित्) अपि (रुजा) आत्मीयनाशकशक्त्या विनाशयति, अपि च (विवाजान्) न्यायकारिणां बलशालिनां पुरुषाणां शक्तीः (इन्दो) हे प्रकाशस्वरूपपरमात्मन् ! त्वं (ऊर्णुहि) आच्छादय, किञ्च (उपरिष्टात्) उपरिष्टात् (ये, दूरात्) दूरदेशाद्वागच्छन्ति (एषां) एषां राक्षसानां (उपनायं) स्वामिनं (तुजता, वधेन) तीक्ष्णेन शस्त्रेण विनाशय ॥४॥

    हिन्दी (1)

    पदार्थ

    और वह कर्म्मयोगी (रक्षसः) राक्षसों की (दृळ्हा सदांसि) दृढ़ सभाओं को (चित्) भी (रुजा) अपनी नाशक शक्ति से नष्ट कर देता है और (विवाजान्) न्यायकारी बलयुक्त पुरुषों की शक्तियों को (इन्दो) हे प्रकाशमान परमात्मन् ! तुम (ऊर्णुहि) आच्छादन करो और (उपरिष्टात्) जो ऊपर की ओर से आते हैं अथवा (दूरात्) दूर देश से जो आते हैं, (एषां) इन राक्षसों के (उपनायं) स्वामी को (तुजता वधेन) तीक्ष्ण वध से नाश करो ॥४॥

    भावार्थ

    जो पुरुष शम-दमादि साधनसम्पन्न होकर परमात्मपरायण होते हैं, परमात्मा उनके सब विघ्नों को दूर करता है और उनके विघ्नकारी राक्षसों का दमन करके उनके मार्ग को सुगम करता है ॥४॥

    English (1)

    Meaning

    Indra, lord of power, break down the strongholds of demonic destroyers. Pure, purifying and consecrated, cover the forces of positive strength of creativity. Uproot the saboteurs and the destroyers coming from above, break with the bolt those who are far off or near within, destroy their leaders.

    मराठी (1)

    भावार्थ

    जे पुरुष शमदम इत्यादी साधनसंपन्न होऊन परमात्मपरायण असतात. परमात्मा त्यांच्या सर्व विघ्नांना दूर करतो व त्यांच्या विघ्नकारी राक्षसांचे दमन करून त्यांचा मार्ग सुगम करतो. ॥४ण्।

    टिप्पणी

    स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथ: कृणुहि प्राच: ।

    Top