Loading...
ऋग्वेद मण्डल - 9 के सूक्त 91 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 91/ मन्त्र 6
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ । शं न॒: क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्न॒: सूर्यं॑ दृ॒शये॑ रिरीहि ॥

    स्वर सहित पद पाठ

    ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ । शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥


    स्वर रहित मन्त्र

    एवा पुनानो अपः स्व१र्गा अस्मभ्यं तोका तनयानि भूरि । शं न: क्षेत्रमुरु ज्योतींषि सोम ज्योङ्न: सूर्यं दृशये रिरीहि ॥

    स्वर रहित पद पाठ

    एव । पुनानः । अपः । स्वः । गाः । अस्मभ्यम् । तोका । तनयानि । भूरि । शम् । नः । क्षेत्रम् । उरु । ज्योतींषि । सोम । ज्योक् । नः । सूर्यम् । दृशये । रिरीहि ॥ ९.९१.६

    ऋग्वेद - मण्डल » 9; सूक्त » 91; मन्त्र » 6
    अष्टक » 7; अध्याय » 4; वर्ग » 1; मन्त्र » 6
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    हे परमात्मन् ! (एव, पुनानः) अनेन प्रकारेण पवित्रयँस्त्वं (अपः) अन्तरिक्षं (स्वः) स्वर्गलोकं (गाः) पृथिवीलोकञ्च (अस्मभ्यं) अस्मभ्यं देहि (तोका) पुत्रान् (भूरि) प्रचुरान् (तनयानि) पौत्रांश्च वितर, किञ्च (नः) अस्मभ्यं (शं) कल्याणं भवेत् (उरु, क्षेत्रं) विस्तृतानि क्षेत्राणि च स्युः (सोम) हे परमात्मन् ! (उरु, ज्योतींषि) भूयांसि तेजांसि (नः) अस्मदर्थं सन्तु, किञ्च हे परमात्मन्, (ज्योक्) चिरकालपर्य्यन्तं (सूर्यं, दृशये) तेजोमयमिमं सूर्य्यमभिविलोकयितुम् (रिरीहि) अस्मान् सामर्थ्यशालिनः कुरु ॥६॥ इत्येकनवतितमं सूक्तं प्रथमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    हे परमात्मन्। (एव पुनानः) इस प्रकार पवित्र करते हुए आप (अपः) अन्तरिक्षलोक (स्वः) स्वर्गलोग और (गाः) पृथिवीलोक (अस्मभ्यं) हमारे लिये दें। (तोका) पुत्र और (तनयानि) पौत्र (भूरि) बहुत से प्रदान करें और (नः) हमारे लिये (शं) कल्याण हो (उरुक्षेत्रं) और विस्तृत क्षेत्र हों। (सोम) हे परमात्मन् ! (उरु ज्योतींषी) बहुत सी ज्योतियें (नः) हमारे लिये हों और (ज्योक्) चिरकाल तक (सूर्य्यं दृशये) इस तेजोमय सूर्य्य के देखने के लिये (रिरीहि) सामर्थ्ययुक्त बनायें ॥६॥

    भावार्थ

    जो लोग ईश्वर की आज्ञा का पालन करते हैं, परमात्मा उनके लिये सब प्रकार के ऐश्वर्य्य प्रदान करता है ॥६॥ यह ९१ वाँ सूक्त और पहला वर्ग समाप्त हुआ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O Soma, spirit of peace and joy, pure, purifying and thus adored and consecrated, bless us with the abundance of earth, showers of the skies and illuminations of the highest regions of light, wealth of children and grand children. Give us peace and well being, vast field of action for expansion, and brilliant illuminations of knowledge and wisdom. And give us the vision to see the light of the sun for all time.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जे लोक ईश्वराची आज्ञा पाळतात. ईश्वर त्यांना सर्व प्रकारचे ऐश्वर्य देतो. ॥६॥

    इस भाष्य को एडिट करें
    Top