Loading...
अथर्ववेद के काण्ड - 19 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 3
    सूक्त - गार्ग्यः देवता - नक्षत्राणि छन्दः - विराट्स्थाना त्रिष्टुप् सूक्तम् - नक्षत्र सूक्त
    30

    स्वस्ति॑तं मे सुप्रा॒तः सु॑सा॒यं सु॑दि॒वं सु॑मृ॒गं सु॑शकु॒नं मे॑ अस्तु। सु॒हव॑मग्ने स्व॒स्त्यम॒र्त्यं ग॒त्वा पुन॒राया॑भि॒नन्द॑न् ॥

    स्वर सहित पद पाठ

    स्वस्ति॑तम्। मे॒। सु॒ऽप्रा॒तः। सु॒ऽसा॒यम्। सु॒ऽदि॒वम्। सु॒ऽमृ॒गम्। सु॒ऽश॒कुन॑म्। मे॒।अ॒स्तु॒। सु॒ऽहव॑म्। अ॒ग्ने॒। स्व॒स्ति। अ॒मर्त्य॑म्। ग॒त्वा। पुनः॑। आय॑। अ॒भि॒ऽनन्द॑न् ॥८.३॥


    स्वर रहित मन्त्र

    स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु। सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥

    स्वर रहित पद पाठ

    स्वस्तितम्। मे। सुऽप्रातः। सुऽसायम्। सुऽदिवम्। सुऽमृगम्। सुऽशकुनम्। मे।अस्तु। सुऽहवम्। अग्ने। स्वस्ति। अमर्त्यम्। गत्वा। पुनः। आय। अभिऽनन्दन् ॥८.३॥

    अथर्ववेद - काण्ड » 19; सूक्त » 8; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    सुख की प्राप्ति का उपदेश।

    पदार्थ

    (सुप्रातः) सुन्दर प्रातःकाल, (सुसायम्) सुन्दर सायंकाल और (सुदिवम्) सुन्दर दिन (मे) मेरे लिये (सुमृगम्) सुन्दर पशुओं का झुण्ड तथा (सुशकुनम्) सुन्दर पक्षियों का समूह (मे) मेरे लिये (स्वस्तितम्) आनन्द [वा सुन्दर सत्ता] फैलानेवाला (अस्तु) होवे। (अग्ने) हे सर्वव्यापक परमात्मन् ! (सुहवम्) सुन्दर ग्रहण योग्य और (अमर्त्यम्) अमर [अनश्वर] (स्वस्ति) आनन्द [वा सुन्दर सत्ता] (गत्वा=गमयित्वा) प्राप्त कराकर (अभिनन्दन्) अभिनन्दन [मान] करता हुआ तू (पुनः) अवश्य करके (आय) प्राप्त हो ॥३॥

    भावार्थ

    जो मनुष्य पदार्थों के ज्ञान और उपयोग से अपने समय को और अपनी सत्ता को सुधारते हैं, वे परमात्मा को प्राप्त होकर स्थित सुख भोगते हैं ॥३॥

    टिप्पणी

    ३−(स्वस्तितम्) स्वस्ति+तनु विस्तारे-ड। आनन्दस्य सुसत्ताया वा विस्तारकम् (मे) मह्यम् (सुप्रातः) शोभनः प्रातःकालः (सुसायम्) शोभनः सायङ्कालः (सुदिवम्) शोभनं दिनम् (सुमृगम्) स नपुंसकम्। पा० २।४।१७। इति समाहारे नपुंसकम्। शोभनानां पशूनां समाहारः। (सुशकुनम्) शोभनानां पक्षिणां समाहारः (मे) मम (अस्तु) भवतु (सुहवम्) हु दानादानादनेषु-अप्। सुग्राह्यम् (अग्ने) हे सर्वव्यापक परमात्मन् (स्वस्ति) कल्याणम्। शोभनम्। अस्तित्वम् (अमर्त्यम्) मरणरहितम्। अनश्वरम् (गत्वा) अन्तर्गतण्यर्थः। गमयित्वा (पुनः) अवश्यम् (आय) आङ्+अय गतौ-लोट्, परस्मैपदम्। आगच्छ। प्राप्नुहि (अभिनन्दन्) मानं हर्षं वा कुर्वन् ॥

    इंग्लिश (1)

    Subject

    Nakshatras, Heavenly Bodies

    Meaning

    Peaceable sunset, inspiring morning, soothing evening, bright day, beautiful animal world, elevating flights of birds, everything, I pray, be good and expansive for me. O leading light of life, Agni, having given me ready response to my invocation and adoration with well-being and immortality, pray come again as harbinger of joy and celebration.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(स्वस्तितम्) स्वस्ति+तनु विस्तारे-ड। आनन्दस्य सुसत्ताया वा विस्तारकम् (मे) मह्यम् (सुप्रातः) शोभनः प्रातःकालः (सुसायम्) शोभनः सायङ्कालः (सुदिवम्) शोभनं दिनम् (सुमृगम्) स नपुंसकम्। पा० २।४।१७। इति समाहारे नपुंसकम्। शोभनानां पशूनां समाहारः। (सुशकुनम्) शोभनानां पक्षिणां समाहारः (मे) मम (अस्तु) भवतु (सुहवम्) हु दानादानादनेषु-अप्। सुग्राह्यम् (अग्ने) हे सर्वव्यापक परमात्मन् (स्वस्ति) कल्याणम्। शोभनम्। अस्तित्वम् (अमर्त्यम्) मरणरहितम्। अनश्वरम् (गत्वा) अन्तर्गतण्यर्थः। गमयित्वा (पुनः) अवश्यम् (आय) आङ्+अय गतौ-लोट्, परस्मैपदम्। आगच्छ। प्राप्नुहि (अभिनन्दन्) मानं हर्षं वा कुर्वन् ॥

    Top