Loading...
अथर्ववेद के काण्ड - 19 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 6
    सूक्त - गार्ग्यः देवता - ब्रह्मणस्पतिः छन्दः - अनुष्टुप् सूक्तम् - नक्षत्र सूक्त
    37

    इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते। स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ॥

    स्वर सहित पद पाठ

    इ॒माः। याः। ब्र॒ह्म॒णः॒। प॒ते॒। विषू॑चीः। वातः॑। ईर॑ते। स॒ध्रीचीः॑। इ॒न्द्रः॒। ताः। कृ॒त्वा। मह्य॑म्। शि॒वऽत॑माः। कृ॒धि॒ ॥८.६॥


    स्वर रहित मन्त्र

    इमा या ब्रह्मणस्पते विषुचीर्वात ईरते। सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥

    स्वर रहित पद पाठ

    इमाः। याः। ब्रह्मणः। पते। विषूचीः। वातः। ईरते। सध्रीचीः। इन्द्रः। ताः। कृत्वा। मह्यम्। शिवऽतमाः। कृधि ॥८.६॥

    अथर्ववेद - काण्ड » 19; सूक्त » 8; मन्त्र » 6
    Acknowledgment

    हिन्दी (1)

    विषय

    सुख की प्राप्ति का उपदेश।

    पदार्थ

    (ब्रह्मणःपते) हे ब्रह्माण्ड के स्वामी परमात्मन् ! (इमाः) इन (याः) जिन (विषूचीः) विविध फैली हुई [दिशाओं] को (वातः) पवन (ईरते) पहुँचाता है। (इन्द्र) हे परम ऐश्वर्यवान् जगदीश्वर ! (ताः) उनको (सध्रीचीः) परस्पर पूजनीय (कृत्वा) करके (मह्यम्) मेरे लिये (शिवतमाः) अत्यन्त सुखकारिणी (कृधि) कर ॥६॥

    भावार्थ

    पूर्वादि सब दिशाओं में वायु जल आदि पदार्थ परिपूर्ण हैं, मनुष्य सर्वत्र परमात्मा के विचार के साथ परस्पर सहाय करके सुख प्राप्त करें ॥६॥

    टिप्पणी

    ६−(इमाः) परिदृश्यमानाः (याः) (ब्रह्मणस्पते) हे ब्रह्माण्डस्य स्वामिन् परमात्मन् (विषूचीः) विष्वगञ्चनाः। विविधव्यापिका दिशाः (वातः) वायुः (ईरते) भौवादिकः। गच्छति। प्राप्नोति (सध्रीचीः) सह+अञ्चतेः-क्विन्, ङीप्, सहस्य सध्रि आदेशः। परस्परपूजनीयाः (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (ताः) दिशः (कृत्वा) विधाय (मह्यम्) मदर्थम् (शिवतमाः) अत्यर्थं सुखकारिणीः (कृधि) कुरु ॥

    इंग्लिश (1)

    Subject

    Nakshatras, Heavenly Bodies

    Meaning

    O Brahmanaspati, all these winds that blow around counter to each other and to me, O Lord Omnipotent, pray turn them all harmonious and make them auspicious to me.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ६−(इमाः) परिदृश्यमानाः (याः) (ब्रह्मणस्पते) हे ब्रह्माण्डस्य स्वामिन् परमात्मन् (विषूचीः) विष्वगञ्चनाः। विविधव्यापिका दिशाः (वातः) वायुः (ईरते) भौवादिकः। गच्छति। प्राप्नोति (सध्रीचीः) सह+अञ्चतेः-क्विन्, ङीप्, सहस्य सध्रि आदेशः। परस्परपूजनीयाः (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (ताः) दिशः (कृत्वा) विधाय (मह्यम्) मदर्थम् (शिवतमाः) अत्यर्थं सुखकारिणीः (कृधि) कुरु ॥

    Top