Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 70 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 1
    ऋषि: - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७०
    27

    वी॒डु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः। अवि॑न्द उ॒स्रिया॒ अनु॑ ॥

    स्वर सहित पद पाठ

    वीलु । चि॒त् । आ॒रु॒ज॒त्नुऽभि॑: । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑भि: ॥ अवि॑न्द: । उ॒स्रिया॑: । अनु॑ ॥७०.१॥


    स्वर रहित मन्त्र

    वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः। अविन्द उस्रिया अनु ॥

    स्वर रहित पद पाठ

    वीलु । चित् । आरुजत्नुऽभि: । गुहा । चित् । इन्द्र । वह्निभि: ॥ अविन्द: । उस्रिया: । अनु ॥७०.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    १-९ राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (इन्द्र) हे इन्द्र ! [महाप्रतापी मनुष्य] (गुहा) गुहा [गुप्त स्थान] में (चित्) भी [शत्रुओं के] (वीडु) दृढ़ गढ़ को, (आरुजत्नुभिः) तोड़ डालनेवाले (वह्निभिः) अग्नियों [आग्नेय शस्त्रों] से (चित्) निश्चय करके (उस्रियाः अनु) निवास करनेवाली प्रजाओं के पीछे (अविन्दः) तूने पाया है ॥१॥

    भावार्थ

    प्रतापी वीर मनुष्य आग्नेय शस्त्र, बाण, तोप, भुषुण्डी आदि से गुप्त स्थानों में छिपे वैरियों को नष्ट करके प्रजा की रक्षा करें ॥१॥

    टिप्पणी

    मन्त्र १-६ ऋग्वेद में है-१।६।-१०, मन्त्र १ सामवेद-उ० २।२।७ ॥ १−(वीडु) वीडयतिः संस्तम्भकर्मा-निरु० ।१७। भृमृशीङ्तॄ०। उ० १।७। उप्रत्ययः। वीडु बलनाम-निघ० २।९। दृढस्थानम्। दुर्गम् (चित्) अपि (आरुजत्नुभिः) कृहनिभ्यां क्त्नुः। उ० ३।३०। आङ्+रुजो भङ्गे-क्त्नु प्रत्ययः अकारसहितः। समन्ताद् भञ्जद्भिः। सम्यग्भञ्जनशीलैः (गुहा) गुहायाम्। गुप्तस्थाने (चित्) निश्चयेन (इन्द्र) महाप्रतापिन् मनुष्य (वह्निभिः) वहिश्रिश्रु०। उ० ४।१। वह प्रापणे-नि। वोढृभिः। नेतृभिः पुरुषैः (अविन्दः) विद्लृ लाभे-लङ्। लब्धवानसि (उस्रियाः) अथ० २०।१६।७। निवासशीलाः प्रजाः (अनु) अनुलक्ष्य ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    India Devata

    Meaning

    The mighty sun with its piercing rays breaks down things in the sky, and the wind with its currents after the sunbeams reconstructs and replaces new forms of things in the sky.

    Top