अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 1
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒यौ ॥
स्वर सहित पद पाठसीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वय॑: । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् । धीरा॑: । दे॒वेषु॑ । सु॒म्न॒ऽयौ ॥१७.१॥
स्वर रहित मन्त्र
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्। धीरा देवेषु सुम्नयौ ॥
स्वर रहित पद पाठसीरा । युञ्जन्ति । कवय: । युगा । वि । तन्वते । पृथक् । धीरा: । देवेषु । सुम्नऽयौ ॥१७.१॥
विषय - खेती की विद्या का उपदेश।
पदार्थ -
(धीराः) धीर (कवयः) बुद्धिमान् [किसान] लोग (देवेषु) व्यवहारी पुरुषों पर [सुम्नयौ] सुख पाने [की आशा] में (सीरा=सीराणि) हलों को (युञ्जन्ति) जोड़ते हैं, और (युगा=युगानि) जुओं को (पृथक्) अलग-अलग करके [दोनों ओर] (वि तन्वते) फैलाते हैं ॥१॥
भावार्थ - जैसे किसान लोग खेती करके अन्य पुरुषों को सुख पहुँचाते और आप सुखी रहते हैं, इसी प्रकार सब मनुष्यों को परस्पर उपकारी होकर सुख भोगना चाहिये ॥१॥
टिप्पणी -
१−(सीरा) शुसिचिमीनां दीर्घश्च। उ० २।२५। इति षिञ् बन्धने-क्रन्। दीर्घश्च। सीराणि लाङ्गलानि। (युञ्जन्ति) योजयन्ति कर्षणार्थम्। (कवयः) मेधाविनः-निघ० ३।१५। कुशलाः कृषीवलाः। (युगा) उञ्छादीनां च। पा० ६।१।१६०। इति युज संयमे, युतौ-घञ्। अगुणत्वं निपातनात्। युगानि। रथहलादेरङ्गभेदान्। (वि तन्वते) प्रसारयन्ति। (पृथक्) प्रथेः कित् सम्प्रसारणं च। उ० १।१३७। इति प्रथ ख्यातौ-अजि। भिन्नभिन्ने स्कन्धदेशे। (धीराः) अ० २।३५।३। ध्यानवन्तः। (देवेषु) विद्वत्सु। व्यवहारिषु पुरुषेषु। (सुम्नयौ) रास्नासास्ना०। उ० ३।१५। इति सु+म्ना अभ्यासे, वा मा माने-न प्रत्ययः। निपातनात् सिद्धिः। सुम्नं सुखम्-निघ० ३।६। मृगय्वादयश्च। उ० १।३७। इति सुम्न+या गतौ प्रापणे च भावे कु। सुखस्य गतौ प्राप्तौ प्रापणे वा ॥
Bhashya Acknowledgment
Subject - Farming
Meaning -
Men of vision and creativity use the plough and the yoke. Men of constancy among the brilliant and generous separately as well as together expand the beauty and graces of life devoutly thus for peace and well being.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal