यजुर्वेद - अध्याय 14/ मन्त्र 28
ऋषिः - विश्वदेव ऋषिः
देवता - ईश्वरो देवता
छन्दः - निचृद्विकृतिः
स्वरः - मध्यमः
5
एक॑यास्तुवत प्र॒जाऽ अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्। ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्। प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत्। स॒प्तभि॑रस्तुवत सप्तऽ ऋ॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीत्॥२८॥
स्वर सहित पद पाठएक॑या। अ॒स्तु॒व॒त॒। प्र॒जा इति॑ प्र॒ऽजाः। अ॒धी॒य॒न्त॒। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। ति॒सृभि॒रिति॑ ति॒सृऽभिः॑। अ॒स्तु॒व॒त॒। ब्रह्म॑। अ॒सृ॒ज्य॒त॒। ब्रह्म॑णः। पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। प॒ञ्चभि॒रिति॑ प॒ञ्चऽभिः॑। अ॒स्तु॒व॒त॒। भू॒तानि॑। अ॒सृ॒ज्य॒न्त॒। भू॒ताना॑म्। पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। स॒प्तभि॒रिति॑ स॒प्तऽभिः॑। अ॒स्तु॒व॒त॒। स॒प्त॒ऋ॒षय॒ इति॑ सप्तऋ॒षयः॑। अ॒सृ॒ज्य॒न्त॒। धा॒ता। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त् ॥२८ ॥
स्वर रहित मन्त्र
एकयास्तुवत प्रजाऽअधीयन्त प्रजापतिरधिपतिरासीत्तिसृभिरस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिरधिपतिरासीत्पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानाम्पतिरधिपतिरासीत्सप्तभिरस्तुवत सप्तऽऋषयो सृज्यन्त धाताधिपतिरासीत् ॥
स्वर रहित पद पाठ
एकया। अस्तुवत। प्रजा इति प्रऽजाः। अधीयन्त। प्रजापतिरिति प्रजाऽपतिः। अधिपतिरित्यधिऽपतिः। आसीत्। तिसृभिरिति तिसृऽभिः। अस्तुवत। ब्रह्म। असृज्यत। ब्रह्मणः। पतिः। अधिपतिरित्यधिऽपतिः। आसीत्। पञ्चभिरिति पञ्चऽभिः। अस्तुवत। भूतानि। असृज्यन्त। भूतानाम्। पतिः। अधिपतिरित्यधिऽपतिः। आसीत्। सप्तभिरिति सप्तऽभिः। अस्तुवत। सप्तऋषय इति सप्तऋषयः। असृज्यन्त। धाता। अधिपतिरित्यधिऽपतिः। आसीत्॥२८॥
Translation -
He is praised with one; the creatures are created; the creator Lord is their sovereign. (1) He is praised with three; the intellectual power is created; the Lord of the intellectual power is its sovereign. (2) He is praised with five; the cosmic elements are created; Lord of the elements is their sovereign. (3) He is praised with seven; the seven seers are created; the creator of the universe is their sovereign. (4)
Notes -
Ekaya, वाग् एका तया , the speech is one, with that. Tisrbhih, with three त्रयो वै प्राणा:, प्राणोदानव्याना:, with in-breath, up-breath and through-breath. Pancabhihपंचभि: प्राणै, , with five vital breaths; pràána, арапа, иййпа, уудпа and samdna. Saptabhih,सप्तभि: श्रोत्रचक्षुर्नासावाग्रूपै:, with seven, two ears, two eyes, two nostrils and the speech. Navabhih, सप्त शिर: प्राणा: द्वावध: इति नव प्राणै:, with nine, seven vital breaths of head and two below, i. e. nine vital breaths. नव वै प्राणा: सप्तशेर्षन्नवांचौ द्वौ तै:' (Satapatha, VIII. 4. 3. 7). Ekadasabhih, दश प्राणा: आत्मैकादश: ten vital breaths and the eleventh the Self. (Ibid. VIII. 4. 3. 8) Trayedagabhih, दश प्राणा: द्वे प्रतिष्ठे आत्मा त्रयोदश:: ten vital breaths, two feet and thirteenth the Self. (Ibid, VIII. 4. 3. 9) Paficadagabhih, दशहस्त्या अंगुल्य: चत्वारि दोर्बाह्वाणि यदूर्ध्वं नभेस्तत् पन्चदशनम्, ten fingers of two hands, two forearms, two upper arms, and fifteenth the part above the navel. (Ibid, VIII. 4. 3. 10). Saptadaéabhih, दश पाद्या अंगुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवान्नाधेस्तत् सप्तदशम्, ten toes of two feet, two thighs, two knees, two feet, and seventeenth the part below the navel. (Ibid, VIII. 4. 3. 11). .
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal