Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 5
    सूक्त - कुत्सः देवता - आत्मा छन्दः - भुरिगनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः। तस्मि॑न्हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥

    स्वर सहित पद पाठ

    इ॒दम् । स॒वि॒त॒: । वि । जा॒नी॒हि॒ । षट् । य॒मा: । एक॑: । ए॒क॒ऽज: । तस्मि॑न् । ह॒ । अ॒पिऽत्वम् । इ॒च्छ॒न्ते॒ । य: । ए॒षा॒म् । एक॑: । ए॒क॒ऽज: ॥८.५॥


    स्वर रहित मन्त्र

    इदं सवितर्वि जानीहि षड्यमा एक एकजः। तस्मिन्हापित्वमिच्छन्ते य एषामेक एकजः ॥

    स्वर रहित पद पाठ

    इदम् । सवित: । वि । जानीहि । षट् । यमा: । एक: । एकऽज: । तस्मिन् । ह । अपिऽत्वम् । इच्छन्ते । य: । एषाम् । एक: । एकऽज: ॥८.५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 5

    Translation -
    O learned man! discern this that six are the twin (12 months of the year described in six seasons each of which contain two month’s period) one is singly born (the time or the sun).They claim relationship in that among them who is singly born.

    इस भाष्य को एडिट करें
    Top