Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 26
    सूक्त - कुत्सः देवता - आत्मा छन्दः - द्व्यनुष्टुब्गर्भानुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    इ॒यं क॑ल्या॒ण्यजरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे। यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥

    स्वर सहित पद पाठ

    इ॒यम् । क॒ल्या॒णी । अ॒जरा॑ । मर्त्य॑स्य । अ॒मृता॑ । गृ॒हे । यस्मै॑ । कृ॒ता । शये॑ । स: । य: । च॒कार॑ । ज॒जार॑ । स: ॥८.२६॥


    स्वर रहित मन्त्र

    इयं कल्याण्यजरा मर्त्यस्यामृता गृहे। यस्मै कृता शये स यश्चकार जजार सः ॥

    स्वर रहित पद पाठ

    इयम् । कल्याणी । अजरा । मर्त्यस्य । अमृता । गृहे । यस्मै । कृता । शये । स: । य: । चकार । जजार । स: ॥८.२६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 26

    Translation -
    This auspicious and fair prakriti (the matter) untouched by old age is immortal and eternal in home, the world of mortality. He for whom it lies to yield the pleasure etc. and who has attachment with it, becomes old and attered.

    इस भाष्य को एडिट करें
    Top