अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 25
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते। ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ॥
स्वर सहित पद पाठबाला॑त् । एक॑म् । अ॒णी॒य॒:ऽकम् । उ॒त । एक॑म् । नऽइ॑व । दृ॒श्य॒ते॒ । तत॑: । परि॑ऽस्वजीयसी । दे॒वता॑ । सा । मम॑ । प्रि॒या ॥८.२५॥
स्वर रहित मन्त्र
बालादेकमणीयस्कमुतैकं नेव दृश्यते। ततः परिष्वजीयसी देवता सा मम प्रिया ॥
स्वर रहित पद पाठबालात् । एकम् । अणीय:ऽकम् । उत । एकम् । नऽइव । दृश्यते । तत: । परिऽस्वजीयसी । देवता । सा । मम । प्रिया ॥८.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 25
Translation -
The one (i.e. the soul) is even subtler than hair (the infinitesimal of hair) and one (i.e. the matter) is invisible (in its essence) but the subtlest and the most pervading Divinity is the only object of my love and devotion.