अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय। अ॑वमु॒ञ्चन्मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ॥
स्वर सहित पद पाठजीव॑ताम् । ज्योति॑: । अ॒भि॒ऽएहि॑ । अ॒वाङ् । आ । त्वा॒ । ह॒रा॒मि॒ । श॒तऽशा॑रदाय । अ॒व॒ऽमु॒ञ्चन् । मृ॒त्यु॒ऽपा॒शान् । अश॑स्तिम् । द्राघी॑य: । आयु॑: । प्र॒ऽत॒रम् । ते॒ । द॒धा॒मि॒ ॥२.२॥
स्वर रहित मन्त्र
जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय। अवमुञ्चन्मृत्युपाशानशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥
स्वर रहित पद पाठजीवताम् । ज्योति: । अभिऽएहि । अवाङ् । आ । त्वा । हरामि । शतऽशारदाय । अवऽमुञ्चन् । मृत्युऽपाशान् । अशस्तिम् । द्राघीय: । आयु: । प्रऽतरम् । ते । दधामि ॥२.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 2
Translation -
O man! attain directly the light of living persons, I draw you to a life of hundred autumns, I give you the age of long periodicity and duration and pleasure loosing the strings of death and calamity.