अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 25
सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः। यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥
स्वर सहित पद पाठसर्व॑: । वै । तत्र॑ । जी॒व॒ति॒ । गौ: । अश्व॑: । पुरु॑ष: । प॒शु॒: । यत्र॑ । इ॒दम् । ब्रह्म॑ । क्रि॒यते॑ । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥२.२५॥
स्वर रहित मन्त्र
सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः। यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥
स्वर रहित पद पाठसर्व: । वै । तत्र । जीवति । गौ: । अश्व: । पुरुष: । पशु: । यत्र । इदम् । ब्रह्म । क्रियते । परिऽधि: । जीवनाय । कम् ॥२.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 25
Translation -
All-including cow, horse, man and animal live there where the Vedic teachings are made rampart for leading the life happily without any infliction,.