अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 21
श॒तं ते॒ऽयुतं॑ हाय॒नान्द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥
स्वर सहित पद पाठश॒तम् । ते॒ । अ॒युत॑म् । हा॒य॒नान् । द्वे इति॑ । यु॒गे इति॑ । त्रीणि॑ । च॒त्वारि॑ । कृ॒ण्म॒: । इ॒न्द्रा॒ग्नी इति॑ । विश्वे॑ । दे॒वा: । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमाना: ॥२.२१॥
स्वर रहित मन्त्र
शतं तेऽयुतं हायनान्द्वे युगे त्रीणि चत्वारि कृण्मः। इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥
स्वर रहित पद पाठशतम् । ते । अयुतम् । हायनान् । द्वे इति । युगे इति । त्रीणि । चत्वारि । कृण्म: । इन्द्राग्नी इति । विश्वे । देवा: । ते । अनु । मन्यन्ताम् । अहृणीयमाना: ॥२.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 21
Translation -
O man! for your mathematical operations, I, the Almighty Divinity make the hundred years as ten lacs (by the method of multiplication) and then place the numbers 4, 3 and 2 before as digits having their value beyond the ten lac dignitary zeros. Let the all-pervading electricity, heat, and all other physical forces without any injury be convenient and comfortable for you. [N.B.: This verse under number 21 is very mysterious one. If the mystery is exploded through sharp penetration it would yield the total age of the universe. Let it be dealt with mathematically. One should first start from one hundred to ten lac—100 X 10000=1000000. By putting the zeros of the value of ten lacs one should place before the numbers 4, 3, 2 and thus calculation will result into the sum of which may be available as under; 4320000000. In this way this is the total age of the universe and all the physical forces working out their operations continue to work so till this period.]