अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 24
सोरि॑ष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः। न वै तत्र॑ म्रियन्ते॒ नो य॑न्ति अध॒मं तमः॑ ॥
स्वर सहित पद पाठस: । अ॒रि॒ष्ट॒ । न । म॒रि॒ष्य॒सि॒ । न । म॒रि॒ष्य॒सि॒ । मा । बि॒भे॒: । न । वै । तत्र॑ । म्रि॒य॒न्ते॒ । नो इति॑ । य॒न्ति॒ । अ॒ध॒मम् । तम॑: ॥२.२४॥
स्वर रहित मन्त्र
सोरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः। न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥
स्वर रहित पद पाठस: । अरिष्ट । न । मरिष्यसि । न । मरिष्यसि । मा । बिभे: । न । वै । तत्र । म्रियन्ते । नो इति । यन्ति । अधमम् । तम: ॥२.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 24
Translation -
You still unharmed would not die, O man! You would not and do not and do not be afraid of it. The persons leading celibacy and enjoying the immortality in God do not die painfully and do not enter the state of darkness and gloom.