अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 17
येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ वह॒ स्वर्दे॒वेषु॒ गन्त॑वे ॥
स्वर सहित पद पाठयेन॑ । स॒हस्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । न॒: । व॒ह॒ । स्व᳡: । दे॒वेषु॑ । गन्त॑वे ॥५.१७॥
स्वर रहित मन्त्र
येना सहस्रं वहसि येनाग्ने सर्ववेदसम्। तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥
स्वर रहित पद पाठयेन । सहस्रम् । वहसि । येन । अग्ने । सर्वऽवेदसम् । तेन । इमम् । यज्ञम् । न: । वह । स्व: । देवेषु । गन्तवे ॥५.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 17
Translation -
Let this fire of yajna be source of carrying the substance of the articles offered in the yajnavedi of our yajnas to the vast space to let this go to the physical elements. through that power by which this (fire) bears the thousands of things and all of the worldly materials.