अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - पिपीलिकमध्या गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ससं॑वत्स॒रमू॒र्ध्वोऽति॑ष्ठ॒त्तं दे॒वा अ॑ब्रुव॒न्व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑॥
स्वर सहित पद पाठस: । स॒म्ऽव॒त्स॒रम् । ऊ॒र्ध्व: । अ॒ति॒ष्ठ॒त् । तम् । दे॒वा: । अ॒ब्रु॒व॒न् । व्रात्य॑ । किम् । नु । ति॒ष्ठ॒सि॒ । इति॑ ॥३.१॥
स्वर रहित मन्त्र
ससंवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन्व्रात्य किं नु तिष्ठसीति॥
स्वर रहित पद पाठस: । सम्ऽवत्सरम् । ऊर्ध्व: । अतिष्ठत् । तम् । देवा: । अब्रुवन् । व्रात्य । किम् । नु । तिष्ठसि । इति ॥३.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 1
भाषार्थ -
(सः) वह व्रती तथा परहितकारी संन्यासी (संवत्सरम्) वर्षभर (ऊर्ध्वः अतिष्ठत्) उठा रह, प्रयत्नवान् रहा, (तम्) उसे (देवाः) विद्वानों ने (अब्रुवन्) कहा कि (व्रात्य) हे व्रात्य ! (किंनु) क्यों (तिष्ठसि=ऊर्ध्वः तिष्ठति, इति) आप अब प्रयत्नवान् हैं।
टिप्पणी -
[देवाः संवत्सरम्=देवों का अभिप्राय यह है कि हे व्रात्य ! एकवर्ष लगातार सदुपदेश आप कर चुके हैं, अब भी आप पुनः यात्रा के लिये, कटिबद्ध प्रतीत होते हैं। क्यों पुनः इस निमित्त आप प्रयत्नवान् है ? ऊर्ध्वः, अतिष्ठत्=उद् + अतिष्ठत् (१५।१।१)। तिष्ठति=ऊर्ध्वः (उद्)+ तिष्ठसि=उत्थानं करोषि। देवाः="विद्वांसो वै देवाः"। यथा “विश्वे च देवाः” (१५।२।२,३), अर्थात् व्रात्य की यात्रा के साथी देव]