अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्ची उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्या॑ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥
स्वर सहित पद पाठतस्या॑: । ग्री॒ष्म: । च॒ । व॒स॒न्त: । च॒ । द्वौ । पादौ॑ । आस्ता॑म् । श॒रत् । च॒ । व॒र्षा: । च॒ । द्वौ ॥३.४॥
स्वर रहित मन्त्र
तस्याग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥
स्वर रहित पद पाठतस्या: । ग्रीष्म: । च । वसन्त: । च । द्वौ । पादौ । आस्ताम् । शरत् । च । वर्षा: । च । द्वौ ॥३.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 4
भाषार्थ -
(वसन्तः, च) वसन्त (ग्रीष्मः, च) और ग्रीष्म ऋतु (तस्याः) उस आसन्दी के (द्वौ पादौ) दो पाद (आस्ताम) हुए, (वर्षाः, च) वर्षा (शरत्, च) और शरद् ऋतु (द्वौ) शेष दो पाद हुए।
टिप्पणी -
[आसन्दी के चार पाद होते हैं। वसन्त से शरद् तक चार१ ऋतुएं उस के चार पाद हुए। इस से ही प्रतीत होता है कि यह आसन्दी शरीर द्वारा बैठने की नहीं, अपितु यह केवल गाथा रूप है। आस्ताम्=अस् भुवि]। [१. ये चार ऋतुएं एक वर्षरूप है। अतः संवत्सर-यात्रा के पश्चात्, संवत्सर-विश्राम में वेदस्वाध्याय की सूचना सूक्त द्वारा दी गई है।]