Loading...
अथर्ववेद > काण्ड 15 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 5
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    बृ॒हच्च॑ रथंत॒रंचा॑नू॒च्ये॒ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये ॥

    स्वर सहित पद पाठ

    बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अ॒नू॒च्ये॒ ३॒॑ इति॑ । आस्ता॑म् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ ।‍ ति॒र॒श्च्ये॒३॒॑ इति॑ ॥३.५॥


    स्वर रहित मन्त्र

    बृहच्च रथंतरंचानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥

    स्वर रहित पद पाठ

    बृहत् । च । रथम्ऽतरम् । च । अनूच्ये ३ इति । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च ।‍ तिरश्च्ये३ इति ॥३.५॥

    अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 5

    भाषार्थ -
    (बृहत् च) बृहत् सामगान (रथन्तरम्, च) और रथन्तर सामगान (अनुच्ये) आसन्दी की लम्बाई की पट्टियां (आस्ताम्) हुई, (यज्ञायज्ञियम्, च) और यज्ञायज्ञियसामगान (वामदेव्यम्, च) तथा वामदेव्यसामगान (तिरश्च्ये) चौड़ाई की पट्टियां हुई।

    इस भाष्य को एडिट करें
    Top