अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 17
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
शै॑शि॒रौ मासौ॑गो॒प्तारा॒वकु॑र्व॒न्दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ॥
स्वर सहित पद पाठशै॒शि॒रौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । दिव॑म् । च॒ । आ॒दि॒त्यम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.१७॥
स्वर रहित मन्त्र
शैशिरौ मासौगोप्तारावकुर्वन्दिवं चादित्यं चानुष्ठातारौ ॥
स्वर रहित पद पाठशैशिरौ । मासौ । गोप्तारौ । अकुर्वन् । दिवम् । च । आदित्यम् । च । अनुऽस्थातारौ ॥४.१७॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 17
भाषार्थ -
(शैशिरौ) शिशिर ऋतु सम्बन्धी (मासौ) दो मासों अर्थात् माघ और फाल्गुन को [वैदिक विधियों ने] (गोप्तारौ) रक्षक (अकुर्वन) निर्दिष्ट किया है, (दिनम् च) और द्युलोक को (आदित्यम् च) तथा आदित्य को (अनुष्ठातारौ) व्रात्य संन्यासी के अनुष्ठानों को सिद्ध करने वाला निर्दिष्ट किया है।