अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ग्रैष्मौ॒ मासौ॑गो॒प्तारा॒वकु॑र्वन्यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चा॑नुष्ठा॒तारौ॑ ॥
स्वर सहित पद पाठग्रैष्मौ॑ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ।४.५॥
स्वर रहित मन्त्र
ग्रैष्मौ मासौगोप्तारावकुर्वन्यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ॥
स्वर रहित पद पाठग्रैष्मौ । मासौ । गोप्तारौ । अकुर्वन् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । अनुऽस्थातारौ ।४.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 5
भाषार्थ -
(ग्रैष्मौ) ग्रीष्म ऋतु के (मासौ) दो मासों को [वैदिक विधियों ने] (गोप्तारौ) व्रात्य के लिये रक्षक (अकुर्वन्) निर्दिष्ट किया है, (यज्ञायज्ञियम् च) और यज्ञायज्ञिय नामवाले सामगान को (वामदेव्यम् च) तथा वामदेव्य नाम वाले सामगान को (अनुष्ठातारौ) व्रात्य संन्यासी के अनुष्ठानों को सिद्ध करने वाला निर्दिष्ट किया है।