Loading...
अथर्ववेद > काण्ड 15 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 9
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वार्षि॑कावेनं॒मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वंवेद॑ ॥

    स्वर सहित पद पाठ

    वार्षि॑कौ । ए॒न॒म् । मासौ॑ । प्र॒तीच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । वै॒रू॒पम् । च॒ ।वै॒रा॒जम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.९॥


    स्वर रहित मन्त्र

    वार्षिकावेनंमासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवंवेद ॥

    स्वर रहित पद पाठ

    वार्षिकौ । एनम् । मासौ । प्रतीच्या: । दिश: । गोपायत: । वैरूपम् । च ।वैराजम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.९॥

    अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 9

    भाषार्थ -
    (वार्षिकौ) वर्षा ऋतु सम्बंन्धी (मासौ) दो मास (एनम्) इस श्रद्धालु की (प्रतीच्याः दिशः) पश्चिम दिशा से (गोपायतः) रक्षा करते हैं, (वैरूपम् च) और वैरूपनामक सामगान (वैराजम् च) तथा वैराजनामक सामगान (अनुतिष्ठतः) इस के अनुष्ठानों में सहायक होते हैं। (यः) जो व्यक्ति कि (एवम्) इस प्रकार के तथ्य को (वेद) जानता और तदनुसार जीवनचर्या करता है।

    इस भाष्य को एडिट करें
    Top