Loading...
अथर्ववेद > काण्ड 15 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा प्राजापत्या जगती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वा॑स॒न्तावे॑नं॒मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथन्त॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥

    स्वर सहित पद पाठ

    वा॒स॒न्तौ । ए॒न॒म् । मासौ॑ । प्राच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.३॥


    स्वर रहित मन्त्र

    वासन्तावेनंमासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद॥

    स्वर रहित पद पाठ

    वासन्तौ । एनम् । मासौ । प्राच्या: । दिश: । गोपायत: । बृहत् । च । रथम्ऽतरम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 3

    भाषार्थ -
    (वासन्तौ) वसन्त ऋतुसम्बन्धी (मासौ) दो मास (प्राच्याः दिशः) पूर्व दिशा से (एनम्) इस श्रद्धालु को (गोपायतः) रक्षा करते हैं, (बृहत् च) और बृहत् सामगान (च रथन्तरम्) तथा रथन्तर सामगान (अनुतिष्ठतः) इस के अनुष्ठानों में सहायक होते हैं (यः) जो कि (एवम्) इस प्रकार के तथ्य को (वेद) जान लेता और तदनुसार जीवन बनाता है।

    इस भाष्य को एडिट करें
    Top