अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 6
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि। ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
स्वर सहित पद पाठब॒र्हि: । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्क:। वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ॥ ग्रावा॑ । यत्र॑ । वद॑ति । का॒रु: । उ॒क्थ्य॑: । तस्य । इत् । इन्द्र॑: । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥२५.६॥
स्वर रहित मन्त्र
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥
स्वर रहित पद पाठबर्हि: । वा । यत् । सुऽअपत्याय । वृज्यते । अर्क:। वा । श्लोकम् । आऽघोषते । दिवि ॥ ग्रावा । यत्र । वदति । कारु: । उक्थ्य: । तस्य । इत् । इन्द्र: । अभिऽपित्वेषु । रण्यति ॥२५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 6
भाषार्थ -
(दिवि) द्युलोक में (अर्कः) सूर्य, जिस परमेश्वर की (श्लोकम्) कीर्त्ति की (आ घोषते) सर्वत्र घोषणा कर रहा है, उस (स्वपत्याय) स्वभूत परमेश्वर की प्राप्ति के लिए, (यत्) जब (बर्हिः) द्रव्ययज्ञ के साधनभूत कुशा आदि के काटने का (वृज्यते) परित्याग कर दिया जाता है, तथा (उक्थ्यः) प्रशंसनीय (कारुः) स्तोता (यत्र) जब (ग्रावा) परमेश्वर-सम्बन्धी ही स्तुतियाँ करता, और (वदति) मानो परमेश्वर के साथ संवाद करने लगता है, तब (इन्द्रः) परमेश्वर (तस्य) उस उपासक के (पित्वेषु) भक्तिरसरूपी अन्नों में (अभि रण्यति) अभिरमण करने लगता है।
टिप्पणी -
[स्वपत्याय=स्वभूत+पत् (गतौ, प्राप्तौ)। ग्रावा=गृणातेर्वा (निरु০ ९.१.८)। कारुः=स्तोता (निघं০ ३.१६)। पित्वेषु=पितु=अन्न (निघं০ २.७)। वृज्यते=परमेश्वर की प्राप्ति में द्रव्ययज्ञ बाधक हैं।]