अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 7
प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्। इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥
स्वर सहित पद पाठप्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ॥ इन्द्र॑ । धेना॑भि: । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भि: । विश्वा॑भि: । शच्या॑ । गृ॒णा॒न: ॥२५.७॥
स्वर रहित मन्त्र
प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्। इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥
स्वर रहित पद पाठप्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ॥ इन्द्र । धेनाभि: । इह । मादयस्व । धीभि: । विश्वाभि: । शच्या । गृणान: ॥२५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 7
भाषार्थ -
(हर्यश्व) प्रत्याहार-सम्पन्न इन्द्रियाश्वों के हे स्वामी! (प्रयै) आपके प्रति प्रयाण करने के निमित्त, मैं उपासक (वृष्णे तुभ्यम्) आनन्दरसवर्षी आपके लिए (सुतस्य) उत्पन्न भक्तिरस के (सत्याम्) वास्तविक (उग्रां पीतिम्) उग्र-पान को (प्र इयर्मि) प्रेरित करता हूँ। (इन्द्र) हे परमेश्वर! (धेनाभिः) आनन्दरसरूपी दुग्ध पिलानेवाली वेदवाणियों द्वारा (इह) इस जीवन में (मादयस्व) मुझे तृप्त कर दीजिए। मैं उपासक (विश्वाभिः धीभिः) अपनी समग्र बुद्धिशक्तियों तथा कर्मशक्तियों द्वारा, तथा (शच्या) वाणी द्वारा (गृणानः) आपकी स्तुतियाँ कर रहा हूँ।
टिप्पणी -
[उग्रां पीतिम्= Strong drink तीव्रसंवेगी भक्तिरस का पान। धेना=(धेट् पाने) वाक् (निघं০ १.११)। धीभिः=धीः=प्रज्ञा, कर्म (निघं০ ३.९; २.१)। शच्या=शची=वाक् (निघं০ १.११)।]