Loading...
अथर्ववेद > काण्ड 20 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 8
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-५७

    इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्। स हि स्थि॒रो विच॑र्षणिः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्यव॒त् ॥ स: । हि । स्थि॒र: । विऽच॑र्षणि: ॥५७.८॥


    स्वर रहित मन्त्र

    इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्। स हि स्थिरो विचर्षणिः ॥

    स्वर रहित पद पाठ

    इन्द्र: । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् ॥ स: । हि । स्थिर: । विऽचर्षणि: ॥५७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 8

    भाषार्थ -
    (अङ्ग) हे प्रिय! (इन्द्रः) परमेश्वर (महद् भयम्) महाभय अर्थात् जन्म-मरण के भय को (अभीषद्) विशीर्ण कर देता है, (अप चुच्यवत्) और उसे दूर कर देता है। (सः हि) वह परमेश्वर ही (स्थिरः) कूटस्थ है, (विचर्षणिः) और सब विविध जगत् का द्रष्टा है।

    इस भाष्य को एडिट करें
    Top