अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 15
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑। इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥
स्वर सहित पद पाठय: । एक॑: । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ ॥ इन्द्र॑: । पञ्च॑ । क्षि॒ती॒नाम् ॥७०.१५॥
स्वर रहित मन्त्र
य एकश्चर्षणीनां वसूनामिरज्यति। इन्द्रः पञ्च क्षितीनाम् ॥
स्वर रहित पद पाठय: । एक: । चर्षणीनाम् । वसूनाम् । इरज्यति ॥ इन्द्र: । पञ्च । क्षितीनाम् ॥७०.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 15
भाषार्थ -
(यः) जो (एकः) एक (चर्षणीनाम्) सब मनुष्यों का, (वसूनाम्) सब वस्तुओं का, तथा (पञ्च) पांच या विस्तृत (क्षितीनाम्) पृथिवियों या ग्रहों का (इरज्यति) अधीश्वर है, (इन्द्रः) वह परमेश्वर है।
टिप्पणी -
[चर्षणयः=मनुष्याः (निघं০ २.३)। इरज्यति=ऐश्वर्यकर्मा (निघं০ २.२१)। पञ्च=पच् विस्तारे। वसवः=अग्नि, पृथिवी; वायु, अन्तरिक्ष; चन्द्रमा, नक्षत्र; सूर्य, द्यौः। पञ्च=मङ्गल, बुध, बृहस्पति, शुक्र, शनैश्वर (?) क्षिति=निवासयोग्य भूमि। चन्द्र, पृथिवी का उपग्रह है; सूर्य अतितप्त है—इसलिए इन दो का ग्रहण नहीं किया।]