Loading...
अथर्ववेद > काण्ड 20 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 1
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७७

    आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः। तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥

    स्वर सहित पद पाठ

    आ । स॒त्य: । या॒तु । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑य: । उप॑ । न॒: ॥ तस्मै॑ । इत् । अन्ध॑: । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒न: ॥७७.१॥


    स्वर रहित मन्त्र

    आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः। तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥

    स्वर रहित पद पाठ

    आ । सत्य: । यातु । मघऽवान् । ऋजीषी । द्रवन्तु । अस्य । हरय: । उप । न: ॥ तस्मै । इत् । अन्ध: । सुसुम । सुऽदक्षम् । इह । अभिऽपित्वम् । करते । गृणान: ॥७७.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 1

    भाषार्थ -
    (सत्यः) सत्यस्वरूप अर्थात् त्रिकालस्थायी, (ऋजीषी) ऋजुमार्गाभिलाषी, (मघवा) ऐश्वर्यशाली परमेश्वर (आ यातु) हमारे हृदयों में प्रकट हो। (अस्य) इस परमेश्वर की (हरयः) कामादि की अपहारी-शक्तियाँ (नः) हमारे (उप) समीप (द्रवन्तु) द्रुतगति से प्राप्त हों। (तस्मै इत्) उस परमेश्वर के लिए ही (सुदक्षम्) उत्तमबलशाली (अन्धः) भक्तिरसरूपी अन्न (सुषुम) हम ने तैयार किया है। (गृणानः) गुरुवत् मार्गदर्शी परमेश्वर (इह) इस उपासना-यज्ञ में (अभि) साक्षात् (पित्वम्) भक्तिरस का पान (करते) करता है।

    इस भाष्य को एडिट करें
    Top