अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 8
अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑। स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥
स्वर सहित पद पाठअ॒प: । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्द॑: । आ॒वि: । भु॒व॒त् । स॒रमा॑ । पू॒र्व्यम् । ते॒ ॥ स: । न॒: । ने॒ता । वाज॑म् । आ । द॒र्षि॒ भूरिम् । गो॒त्रा । रु॒जन् । अङ्गि॑र:ऽभि: । गृ॒णा॒न: ॥७७.८॥
स्वर रहित मन्त्र
अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते। स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥
स्वर रहित पद पाठअप: । यत् । अद्रिम् । पुरुऽहूत । दर्द: । आवि: । भुवत् । सरमा । पूर्व्यम् । ते ॥ स: । न: । नेता । वाजम् । आ । दर्षि भूरिम् । गोत्रा । रुजन् । अङ्गिर:ऽभि: । गृणान: ॥७७.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 8
भाषार्थ -
(पुरुहूतः) हे बहुतों द्वारा या बहुत नामों द्वारा पुकारे गये परमेश्वर! (यद्) जब आप (पूर्व्यम्) पूर्वकाल अर्थात् अनादि परम्परा से प्राप्त (अपः) कर्मों के (अद्रिम्) न विदीर्ण होनेवाले पर्वत को (दर्दः) विदीर्ण कर देते हैं, तब (ते) आप की (सरमा) दैवी-वाक् अर्थात् दिव्यप्रेरणा (आविर्भुवत्) प्रकट होती है। तदनन्तर (सः) वे आप (नः) हमारे (नेता) मार्गदर्शी नेता बनते हैं, और (भूरि) प्रभूत (वाजम्) शक्ति (आ दर्षि) समादर पूर्वक देते हैं। और (अङ्गिरोभिः) प्राणाभ्यासियों के द्वारा (गृणानः) उपदेश देते हुए आप (गोत्रा) हमारे पापों के गढ़ों को (रुजन्) तोड़-फोड़ देते हैं। [सरमा=वाक् (मै০ सं০ ४.६.४)। गोत्रः= mountain (आप्टे)।]