अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 2
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॒ नृप॑ते॒ गभ॑स्तौ। शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
स्वर सहित पद पाठसु॒ऽस्थामा॑ । रथ॑: । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्र॑: । नृ॒ऽप॒ते॒ । गभ॑स्तौ ॥ शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒वाङ् । वर्धा॑म । ते॒ । प॒पुष॑: । वृष्ण्या॑नि ॥९४.२॥
स्वर रहित मन्त्र
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ। शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥
स्वर रहित पद पाठसुऽस्थामा । रथ: । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्र: । नृऽपते । गभस्तौ ॥ शीभम् । राजन् । सुऽपथा । आ । याहि । अवाङ् । वर्धाम । ते । पपुष: । वृष्ण्यानि ॥९४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 2
भाषार्थ -
हे परमेश्वर! (रथः) मेरा यह शरीर रथ (सुष्ठामा) चञ्चलता से रहित होकर अब उत्तम स्थिरता को प्राप्त हो गया है, और (हरी) ज्ञानेन्द्रिय और कर्मेन्द्रियरूपी अश्व (सुयमा) सुनियन्त्रित हो गये हैं। (नृपते) हे नर-नारियों के स्वामी! (ते) आप ज्योतिर्मय की (गभस्तौ) अज्ञानान्धकार-निवारक किरणों में (वज्रः) मानो एक वज्र है, जो कि कामादि पर (मिम्यक्ष) गर्जा है। (राजन्) हे जगत् के राजन्! (सुपथा) योग के सुगममार्ग द्वारा (अर्वाङ्) हमारी ओर (शीभम्) शीघ्र (आ यहि) आइए, प्रकट हूजिए, (पपुषः) पोषण करनेवाले (ते) आपके (वृष्ण्यानि) सामर्थ्यों का, (वर्धाम) प्रचार द्वारा हम वर्धन करते हैं।
टिप्पणी -
[गभस्तिः=गभम् अन्धकारम्, अस्यतीति=किरणः (उणादि कोष ४.१८०) वैदिक पुस्तकालय, अजमेर।]