अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 5
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑। त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
स्वर सहित पद पाठगम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिन॑: ॥ त्वम् । ई॒शि॒षे॒ । स: । अ॒स्मिन् । आ । व॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥९४.५॥
स्वर रहित मन्त्र
गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः। त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥
स्वर रहित पद पाठगमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिन: ॥ त्वम् । ईशिषे । स: । अस्मिन् । आ । वत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥९४.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 5
भाषार्थ -
(अस्मे) मुझे (वसूनि) आध्यात्मिक-सम्पत्तियाँ, (हि) निश्चय से, (आ गमन्) प्राप्त हुई हैं। (स्वाशिषम्) मैंने अपनी इच्छा (शंशिषम्) प्रकट कर दी है कि हे परमेश्वर! (सोमिनः) भक्तिरस की भेंटवाले मुझ उपासक के (भरम्) देवासुर-संग्राम में (आ याहि) आप सहायतार्थ प्रकट हूजिए, यतः (त्वम्) आप (ईशिषे) सबके अधीश्वर हैं, अतः (सः) वह आप (अस्मिन्) इस (बर्हिषि) हृदयासन पर (आ सत्सि) आ विराजिए। (तव) आपके (पात्राणि) सत्पात्र-उपासक (धर्मणा) धर्मकर्म के कारण या आपको धारण कर लेने के कारण (अनाधृष्या) अब पापों द्वारा पराभव योग्य नहीं हैं।
टिप्पणी -
[अस्मे=मह्यम्?। स्वाशिषम्=स्व+आशिस् (आङः शासु इच्छायाम्)। सास्मिन्=सः अस्मिन्।]