अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 6
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्यानि दु॒ष्टरा॑। न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
स्वर सहित पद पाठपृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒मा: । दे॒वऽहू॑तय: । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ॥ न । ये । शे॒कु: । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑य: ॥९४.६॥
स्वर रहित मन्त्र
पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा। न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥
स्वर रहित पद पाठपृथक् । प्र । आयन् । प्रथमा: । देवऽहूतय: । अकृण्वत । श्रवस्यानि । दुस्तरा ॥ न । ये । शेकु: । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपय: ॥९४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 6
भाषार्थ -
(प्रथमाः देवहूतयः) दिव्य-उपासकों की श्रेष्ठ पुकारें, (पृथक्) पृथक्-पृथक् रूप में, (प्रायन्) हे परमेश्वर! आप तक पहुँची हैं। उन्होंने (श्रवस्यानि) प्रशंसा-योग्य (दुष्टरा) अतिकठिन काम अर्थात् अन्तःशत्रुओं का विनाश (अकृण्वत) किया है। (ये) जो लोग (यज्ञियां नावम्) उपासना-यज्ञ की नौका में (आरुहम्) आरोहण (न शेकुः) नहीं कर सके, (ते) वे (केपयः) कुपूय अर्थात् कुत्सितकर्मी, (ईर्मा एव) इस ही जन्म-मरण की शृंखला में (न्यविशन्त) जकड़े रहते हैं, अर्थात् इसी पृथिवी में बार-बार प्रविष्ट होते रहते हैं।