अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 2
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥
स्वर सहित पद पाठक्रम॑ध्वम् । अ॒ग्निना॑ । नाक॑म् । उख्या॑न् । हस्ते॑षु । बिभ्र॑त: । दि॒व: । पृ॒ष्ठम् । स्व᳡: । ग॒त्वा । मि॒श्रा: । दे॒वेभि॑: । आ॒ध्व॒म् ॥१४.२॥
स्वर रहित मन्त्र
क्रमध्वमग्निना नाकमुख्यान्हस्तेषु बिभ्रतः। दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥
स्वर रहित पद पाठक्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रत: । दिव: । पृष्ठम् । स्व: । गत्वा । मिश्रा: । देवेभि: । आध्वम् ॥१४.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 2
भाषार्थ -
(अग्निना) अग्निनामक परमेश्वर द्वारा (नाकम्) नाकलोक की ओर (क्रमध्वम्) पग बढ़ाओ, (उख्यान्) ऊर्ध्वक्रिया१ के पश्चात् प्राप्त फलों को (हस्तेषु) मानो निज हाथों में (बिभ्रतः) धारण करते हुए। (दिवस्पृष्ठम्) द्युलोक की पीठरूप (स्वः) स्वर्गलोक को (गत्वा) जाकर, [तत्पश्चात] (देवेभिः) देवों के साथ (मिश्रा:) मिश्रित होकर, (आध्वम्) बेठो।
टिप्पणी -
[क्रमध्वम् = क्रमु पादविक्षेपे (भ्वादिः)। उख्यान्=उखा (ऊर्ध्वक्रिया, दशपाद्युणादिवृत्तिः ३।५७), अतः उख्यान् = ऊर्ध्वक्रिया द्वारा प्राप्त फल। आध्वम्=आस उपवेशने (सायण)। देवेभिः मिश्रा=देखो (यजु० ३१।१६)।] [१. उखा=ऊर्ध्वक्रिया (दशपाद्युणादिवृत्तिः, ३।५७)। उख्यान=ऊर्ध्वक्रिया के पश्चात् प्राप्त फल = देवेभिः आध्वम् ऊर्ध्वक्रिया= और्ध्वदेहिक क्रिया, मरणोत्तर क्रिया, अन्त्येष्टि क्रिया। हस्तेषु बिभ्रतः=निज हस्तरेखाओं में अंकित रूप में धारण करते हुए; अथवा निज हाथों में धारण करते हुए, समीपवर्ती अर्थात् अवश्यंभावी मानते हुए, यथा "At hand" (near), समीप। देवेभिः आध्वम् = साध्य देवों के साथ, मिलकर उपविष्ट होओ (यजु० ३१।१६)।आध्वम्= आस उपवेशने (सायण)।]