अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 5
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥
स्वर सहित पद पाठअग्ने॑ । प्र । इ॒हि॒ । प्र॒थ॒म: । दे॒वता॑नाम् । चक्षु॑: । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । इय॑क्षमाणा: । भृगु॑ऽभि: । स॒ऽजोषा॑: । स्व᳡: । य॒न्तु॒ । यज॑माना: स्व॒स्ति ॥१४.५॥
स्वर रहित मन्त्र
अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम्। इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥
स्वर रहित पद पाठअग्ने । प्र । इहि । प्रथम: । देवतानाम् । चक्षु: । देवानाम् । उत । मानुषाणाम् । इयक्षमाणा: । भृगुऽभि: । सऽजोषा: । स्व: । यन्तु । यजमाना: स्वस्ति ॥१४.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 5
भाषार्थ -
(अग्नि) हे अग्नि नामक परमेश्वर, या सर्वाग्रणी१ परमेश्वर ! (प्रेहि) तू आगे बढ़, तू (देवतानाम्, प्रथमः) देवों में प्रथम देव है, तू (देवानाम्) देवों की (उत) तथा (मानुषाणाम्) मनुष्यों की (चक्षुः) आंख है, उन्हें मार्ग दर्शाता है। (इयक्षमाणा:) यज्ञ करने की इच्छावाले (यजमानाः) यजमान, (भृगुभि:, सजोषाः) परिपक्वज्ञानवालों के साथ समान प्रीतिवाले हुए (स्व:) सुखविशेष या स्वर्ग को (स्वस्ति यन्तु) क्षेमपूर्वक जायें, या प्राप्त हों।
टिप्पणी -
[सूर्य आदि देवों के चक्षु२ हैं, उनका मार्गदर्शन है परमेश्वर। अग्नि के अभाव में अन्धकार होता है, और मार्ग नहीं दीखता, अतः मार्ग दर्शाने के कारण परमेश्वर को अग्नि कहा है। मनुष्यों का भी वह चक्षु है, यतः वेदज्ञानाग्नि द्वारा परमेश्वर उन्हें ज्ञान-चक्षु प्रदान करता है। भृगुभि:= भ्रस्ज पाके (तुदादिः)। सजोषा:=जुषी प्रीतिसेवनयोः (तुदादि:)।] [१. अग्निः="अग्रणीर्भवति" (निरुक्त ७।४।१४)। २. "चक्षुर्मित्रस्य वरुणस्याग्नेः" (अथर्व० १३।२।३५)।]