Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 5
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥

    स्वर सहित पद पाठ

    अग्ने॑ । प्र । इ॒हि॒ । प्र॒थ॒म: । दे॒वता॑नाम् । चक्षु॑: । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । इय॑क्षमाणा: । भृगु॑ऽभि: । स॒ऽजोषा॑: । स्व᳡: । य॒न्तु॒ । यज॑माना: स्व॒स्ति ॥१४.५॥


    स्वर रहित मन्त्र

    अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम्। इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥

    स्वर रहित पद पाठ

    अग्ने । प्र । इहि । प्रथम: । देवतानाम् । चक्षु: । देवानाम् । उत । मानुषाणाम् । इयक्षमाणा: । भृगुऽभि: । सऽजोषा: । स्व: । यन्तु । यजमाना: स्वस्ति ॥१४.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 5

    भाषार्थ -
    (अग्नि) हे अग्नि नामक परमेश्वर, या सर्वाग्रणी१ परमेश्वर ! (प्रेहि) तू आगे बढ़, तू (देवतानाम्, प्रथमः) देवों में प्रथम देव है, तू (देवानाम्) देवों की (उत) तथा (मानुषाणाम्) मनुष्यों की (चक्षुः) आंख है, उन्हें मार्ग दर्शाता है। (इयक्षमाणा:) यज्ञ करने की इच्छावाले (यजमानाः) यजमान, (भृगुभि:, सजोषाः) परिपक्वज्ञानवालों के साथ समान प्रीतिवाले हुए (स्व:) सुखविशेष या स्वर्ग को (स्वस्ति यन्तु) क्षेमपूर्वक जायें, या प्राप्त हों।

    इस भाष्य को एडिट करें
    Top