अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 6
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ॥
स्वर सहित पद पाठअ॒जम् । अ॒न॒ज्मि॒ । पय॑सा । घृ॒तेन॑ । दि॒व्यम् । सु॒ऽप॒र्णम् । प॒य॒सम् । बृ॒हन्त॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । स्व᳡: । आ॒ऽरोह॑न्त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् ॥१४.६॥
स्वर रहित मन्त्र
अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम्। तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥
स्वर रहित पद पाठअजम् । अनज्मि । पयसा । घृतेन । दिव्यम् । सुऽपर्णम् । पयसम् । बृहन्तम् । तेन । गेष्म । सुऽकृतस्य । लोकम् । स्व: । आऽरोहन्त: । अभि । नाकम् । उत्ऽतमम् ॥१४.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 6
भाषार्थ -
(दिव्यम्) द्युलोक में भी विद्यमान, (सुपर्णम्) सुपालक, (पयसम्) दुग्धवत् पालक या जलवत् शान्तिप्रद, (बृहन्तम्) महतोमहान्, (अजम्) अकाय, नित्य, परमेश्वर को (पयसा) दुग्धाहुति द्वारा, तथा (घृतेन) घृताहुति द्वारा (अनज्मि) मैं अभिव्यक्त करता हूँ। (तेन) उस द्वारा (सुकृतस्य लोकम्) सुकर्मी के लोक को (गेष्म) हम जायें, पहुँचें (स्वः) स्वः पर (आरोहन्तः) आरोहण करते हुए, (उत्तमम्) तत्पश्चात् सर्वोपरि वर्तमान (नाकम् अभि) दुःख-संस्पर्श से रहित 'नाकलोक' को लक्ष्य करके, अभिमुख करके, संमुख करके। उत् है स्वर्लोक, उत्-तर है प्राजापत्यलोक, उत्-तम है त्रिभूमिक ब्रह्मलोक, अर्थात् 'नाक'। नाकम्=कम् (सुखम्) + अकम् (सुखाभाव)+नाकम् (अकम् का निषेध) (निरुक्त २।४।१४)।