Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 3
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥

    स्वर सहित पद पाठ

    पृ॒ष्ठात्‌ । पृ॒थि॒व्या: । अ॒हम् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव॑म् । आ । अ॒रु॒ह॒म् । दि॒व: । नाक॑स्य । पृ॒ष्ठात् । स्व᳡: । ज्योति॑: । अ॒गा॒म् । अ॒हम् ॥१३.३॥


    स्वर रहित मन्त्र

    पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्। दिवो नाकस्य पृष्ठात्स्व१र्ज्योतिरगामहम् ॥

    स्वर रहित पद पाठ

    पृष्ठात्‌ । पृथिव्या: । अहम् । अन्तरिक्षम् । आ । अरुहम् । अन्तरिक्षात् । दिवम् । आ । अरुहम् । दिव: । नाकस्य । पृष्ठात् । स्व: । ज्योति: । अगाम् । अहम् ॥१३.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 3

    भाषार्थ -
    (पृथिव्याः पृष्ठतः) पृथिवी की पीठ से [योग के अङ्गों के अनुष्ठान समय सिद्ध अर्थात् धारणा, ध्यान और समाधि में परिपूर्ण; (दयानन्दः, यजुर्वेद १७।६७) (अहम्) मैं, (अन्तरिक्षम्) अन्तरिक्ष में (आ अरुहम्) आरूढ़ हो गया हूँ, (अन्तरिक्षात्) और अंतरिक्ष से (दिवम्) द्युलोक को (आ अरुहम्) मैं आरूढ़ हो गया हूँ। (नाकस्य) सुखदायक (दिवः पृष्ठतः) द्युलोक की पीठ से (स्वः) सुखविशेषरूपी (ज्योतिः) ज्योति पर (अहम्) मैं (अगाम्) पहुँच गया हूँ।

    इस भाष्य को एडिट करें
    Top