Loading...
अथर्ववेद > काण्ड 4 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 19/ मन्त्र 1
    सूक्त - शुक्रः देवता - अपामार्गो वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - अपामार्ग सूक्त

    उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत्। उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒डमि॒वा च्छि॑न्धि॒ वार्षि॑कम् ॥

    स्वर सहित पद पाठ

    उ॒तो इति॑ । अ॒सि॒ । अब॑न्धुऽकृत् । उ॒तो इति॑ । अ॒सि॒ । नु । जा॒मि॒ऽकृत् । उ॒तो इति॑ । कृ॒त्या॒ऽकृत॑: । प्र॒ऽजाम् । न॒डम्ऽइ॑व । आ । छि॒न्धि॒ । वार्षि॑कम् ॥१९.१॥


    स्वर रहित मन्त्र

    उतो अस्यबन्धुकृदुतो असि नु जामिकृत्। उतो कृत्याकृतः प्रजां नडमिवा च्छिन्धि वार्षिकम् ॥

    स्वर रहित पद पाठ

    उतो इति । असि । अबन्धुऽकृत् । उतो इति । असि । नु । जामिऽकृत् । उतो इति । कृत्याऽकृत: । प्रऽजाम् । नडम्ऽइव । आ । छिन्धि । वार्षिकम् ॥१९.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 19; मन्त्र » 1

    भाषार्थ -
    (उतो) चाहे (असि) तू है (अबन्धुकृत्) असम्बन्धी द्वारा की गई, (उतो) चाहे (असि) तू है (नु) निश्चय से (जामिकृत्) जन्म से सम्बन्धी द्वारा की गई, (उतो) चाहे [अन्य किसी द्वारा की गई] तू (कृत्याकृतः) हिंस्रक्रिया करनेवाले की (प्रजाम्) प्रजा को (आच्छिन्धि) काट दे, (इव) जैसे (वार्षिकम्) वर्षाकालोद्धव (नडम्) नड को आसानी से काट दिया जाता है।

    इस भाष्य को एडिट करें
    Top