अथर्ववेद - काण्ड 4/ सूक्त 19/ मन्त्र 3
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न्। उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑ ॥
स्वर सहित पद पाठअग्र॑म् । ए॒षि॒ । ओष॑धीनाम् । ज्योति॑षाऽइव । अ॒भि॒ऽदी॒पय॑न् । उ॒त । त्रा॒ता । अ॒सि॒ । पाक॑स्य । अथो॒ इति॑ । ह॒न्ता । अ॒सि॒ । र॒क्षस॑: ॥१९.३॥
स्वर रहित मन्त्र
अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन्। उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥
स्वर रहित पद पाठअग्रम् । एषि । ओषधीनाम् । ज्योतिषाऽइव । अभिऽदीपयन् । उत । त्राता । असि । पाकस्य । अथो इति । हन्ता । असि । रक्षस: ॥१९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 19; मन्त्र » 3
भाषार्थ -
(ओषधीनाम्) ओषधियों में (अग्रम्, एषि) अग्रगण्य तू है, (इव) जैसेकि (ज्योतिषा) निज ज्योति द्वारा (अभि) साक्षात् (दीपयन्) हिंस्रक्रिया को दग्ध करती हुई तू है। (उत) तथा (पाकस्य) दुग्धपायी शिशु का (त्राता) पालक (असि) तू है। (अथो) तथा (रक्षः) राक्षस-प्रवृत्ति तथा रोगजीवाणु का (हन्ता असि) हनन करनेवाला तू है।
टिप्पणी -
[मन्त्र में अपामार्ग-औषधि, तथा परमेश्वर-भेषज, दोनों का, गौनामुख्य भाव में वर्णन हुआ है। पाक:= पिबतीति, दुग्धपायी बालकः शिशुः।]