Loading...
अथर्ववेद > काण्ड 4 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - गोसमूहः छन्दः - जगती सूक्तम् - गोसमूह सूक्त

    इन्द्रो॒ यज्व॑ने गृण॒ते च॒ शिक्ष॑त॒ उपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्नभि॒न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । यज्व॑ने । गृ॒ण॒ते । च॒ । शिक्ष॑ते । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूय॑:ऽभूय: । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अ॒भि॒न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥२१.२॥


    स्वर रहित मन्त्र

    इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति। भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥

    स्वर रहित पद पाठ

    इन्द्र: । यज्वने । गृणते । च । शिक्षते । उप । इत् । ददाति । न । स्वम् । मुषायति । भूय:ऽभूय: । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥२१.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 2

    भाषार्थ -
    (इन्द्रः) ऐश्वर्यवान् राजा (यज्वने) यज्ञ भावनावाले और (गृणते) गोदाता राजा की इस निमित्त प्रशंसा करनेवाले के लिए (इत्) ही (उप ददाति) गौएँ उपदानरूप में (ददाति) देता है, (स्वम्) इसके गोधन को (न मुषायति) इससे छीन नहीं लेता, अपितु (अस्य) इस प्रबन्धक की (रयिम्) गोसम्पत्ति को (भूयोभूय:) अधिकाधिक (वर्धयन्) बढ़ाता हुआ (देवयुम्) देवस्वरूप राजा की अभ्युन्नति चाहनेवाले को, (अभिन्ने) अटूट (खिल्ये) खिल प्रदेश में (नि दधाति) स्थिररूप में स्थापित करता है।

    इस भाष्य को एडिट करें
    Top